Quantcast
Channel: kanfusion
Browsing all 2090 articles
Browse latest View live

match only the matching...

विद्याभ्यासो विचारश्च समयोरेव शोभते।विवाहश्च विवादश्च समयोरेव शोभते॥सुभाषितरत्नभण्डागारे॥vidyābhyāso vicāraśca samayoreva śobhate|vivāhaśca vivādaśca samayoreva śobhate||subhāṣitaratnabhaṇḍāgāre||A...

View Article


fed by mother....

स्वहस्तेन आचरेत् दानं परहस्तेन मर्दनम्।भार्याहस्तेन ताम्बूलं मातृहस्तेन भोजनम्॥नराभरणेsvahastena ācaret dānaṁ parahastena mardanam|bhāryāhastena tāmbūlaṁ mātṛhastena bhojanam||narābharaṇeIt is best for...

View Article


Reminded ever of Krishna.. that impish but resourceful one..

Reminded ever of Krishna.. that impish but resourceful one..------------------------------------------------------------------------Once the boy Krishna entered the neighbour's house in stealth and...

View Article

the consummate thief.. Krishna

पीठे पीठनिषण्णबालकगले तिष्ठन् स गोपालकःयन्त्रान्तस्थित दुग्धभाण्डम् अवकृष्याच्छाध्य घण्टारवं।वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्तः पयःपायाद् आगतगोपिकानयनयोः गण्डूरफूत्कारकृत्॥...

View Article

if the mind is steady, losses really do not matter.

उच्चैर्यद्यस्ति मनः किं विपदा संपदा गन्त्री।पुरुषस्य मनसि भग्ने मग्नेवापत्सु लक्ष्यते लक्ष्मी॥महासुभाषितसङ्ग्रहे ६३४७uccairyadyasti manaḥ kiṁ vipadā saṁpadā gantrī|puruṣasya manasi bhagne magnevapatsu...

View Article


easy to appoint inefficient hands, but how to bring in efficiency?

कर्तुं पदव्यां योग्यानां अयोग्यान् प्रभवेन्न कः।तेषां गुणैस्तान् संयोक्तुं न शक्यं कारणैरपि॥कल्हणकृते राजतरङ्गिण्यां ८-१६३७kartuṁ padavyāṁ yogyānāṁ ayogyān prabhavenna kaḥ|teṣāṁ guṇaistān saṁyoktuṁ na...

View Article

Musings 73

We can make the world beautiful by being in it with a beautiful mind made sweeter by love and concern for all around..We can do so by discovering, recalling and applying the capacity inherent in us to...

View Article

learn humility, learn through humility...

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः।।4.34।। Tad viddhi pranipaatena pariprashnena sevayaaUpadekshyanti te jnaanam jnaaninastattvadarshinaHBhagavat Gita...

View Article


musings 74

In His name and for His pleasure we do everything. Parameshwara preethyartham..പരമേശ്വര പ്രീത്യർത്ഥം..Morning and evening we cover the body with ashes to honour Him. to become one with HimHe is so...

View Article


vedic riks or mantras while offering tarpanams to our ancestors...

Regarding the Vedic mantras used while offering Tarpanam or water oblations, I had posted some handwritten scanned pages..The Vedic mantras below areThe mantram offered while spreading the Darbha for...

View Article

grief will unsettle us and may even kill ....

शोको नाशयते धैर्यं शोको नाशयते श्रुतम्।शोको नाशयते सर्वं नास्ति शोकसमो रिपुः॥वाल्मीकिरामायणे अयोध्याकाण्डे॥६२-१५śoko nāśayate dhairyaṁ śoko nāśayate śrutam|śoko nāśayate sarvaṁ nāsti śokasamo...

View Article

inviting grief with full knowledge...

अजानन् दाहात्म्यं पततु शलभस्तीव्रदहनेस मीनोऽप्यज्ञानाद् बडिशयुतमश्नातु पिशितम्।विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा॥भर्त्रुहरेः वैराग्यशतके॥।१८ajānan dāhātmyaṁ patatu...

View Article

caution is the watchword..

चिन्तनीया हि विपदां आदावेव प्रतिक्रिया।न युक्तं कूपखननं प्रदीप्ते वह्निना गृहे॥समयोचितपद्यमालिकायां।cintanīyā hi vipadāṁ ādāveva pratikriyā|na yuktaṁ kūpakhananaṁ pradīpte vahninā...

View Article


kick the benefactor first...

यदम्बुकणमादाय प्राप्नोसि जलदोन्नतिम्।तस्योपर्यंबुधेः गर्जन् मालिन्यस्योचितं हि तत्॥सुभाषितम्॥yadambukaṇamādāya prāpnosi jaladonnatim|tasyoparyabudheḥ garjan mālinyasyocitaṁ hi tat||subhāṣitam||Somehow,...

View Article

musings 75

Vedas are enigmatic.. We really do not know whether the mantras just describe the ordinary things observed around.. in nature and surrounding, or whether they have some symbolic and mystic...

View Article


clarity of perception...

आयत्यां गुणदोषज्ञः तदात्वे क्षिप्रनिश्चयः।अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते॥मनुस्मृत्यां ७-१७९āyatyāṁ guṇadoṣajñaḥ tadātve kṣipraniścayaḥ|atīte kāryaśeṣajñaḥ śatrubhirnābhibhūyate||manusmṛtyāṁ...

View Article

silence is the best decoration...

स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः।विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्॥भर्तृहरिविरचिते नीतिशतके ७svāyattamekāntaguṇaṁ vidhātrā vinirmitaṁ chādanamajñatāyāḥ|viśeṣataḥ...

View Article


couple of sweet fruits...

संसारविषवृक्षस्य द्वे एव मधुरे फले।सुभाषितं च सुस्वादु सद्भिश्च सह सङ्गमः॥ चाणक्य नीतिः १४३saṁsāraviṣavṛkṣasya dve eva madhure phale|subhāṣitaṁ ca susvādu sadbhiśca saha saṅgamaḥ|| cāṇakya nītiḥ 143By...

View Article

it all depends on luck

पुरुषस्य भाग्यसमये पतितो वज्रोऽपि जायते कुसुमम्।कुसुममपि भाग्यविरहे वज्रादपि निष्ठुरं भवति॥सुभाषितशतके॥puruṣasya bhāgyasamaye patito vajro'pi jāyate kusumam|kusumamapi bhāgyavirahe vajrādapi niṣṭhuraṁ...

View Article

nothing is sweeter than sweet words...

न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया।प्रह्लादयति पुरुषां यथा मधुरभाषिणि वाणी॥भविष्यपुरानं पर्व १ अध्याय ७३ श्लोकं ४८na tathā śītalasalilaṁ na candanaraso na śītalā chāyā|prahlādayati puruṣāṁ yathā...

View Article
Browsing all 2090 articles
Browse latest View live