glory of snuff
जपेषु जपमध्येषु जपान्तेषु पुनः पुनः नासिकाचूर्णमादाय कोटियज्ञफलं लभेत्japeshu japamadhyeshu japaanteshu punaH punaHnaasikaachoornamaadaaya kotiyajna phalam labhet..This is a funny satirical couplet...
View Articledo not invite enmity even if you feel you are strong
बहुभिर्न विरोद्धव्यं दुर्बलैरपि धीमता।स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः॥विष्णुशर्मणः पञ्चतन्त्रे॥३-११९bahubhirna viroddhavyaṁ durbalairapi dhīmatā|sphurantamapi nāgendraṁ bhakṣayanti...
View Articlesubramania astakam
SUBRAMANIA ASTAKAMwith translation by k v ananthanarayananहे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीश मुखपङ्कजपद्मबन्धो।श्रीशादि देवगण पूजित पादपद्म वल्लीश नाथ मम देहि...
View Articlethe appropriate supports and backups
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमोज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः।अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजतासर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्॥भर्तृहरेः नीतिशतके...
View Articlemusings 69
My answer to a query as whether the proper path for a Hindu is just to follow the vedic rites... and practices.. as professed by some organization.. or whether worship of idols, symbols and forms could...
View Articlecompany of the friends and kin is the best
कुलीनैः सह संपर्कं पण्डितैः सह मित्रताम्।ज्ञातिभिश्च समं मेलं कुर्वाणो न विनश्यति॥सुभाषितरत्नभाण्डागरे॥kulīnaiḥ saha saṁparkaṁ paṇḍitaiḥ saha mitratām|jñātibhiśca samaṁ melaṁ kurvāṇo na...
View Articlemusings 70
In good old days we used to learn things by trial and error, putting to effective use a lot of mental energy.. and that involved lots and lots of effort and even painIf we examine the way Vedas were...
View Articlethe metamorphosis
क्षारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति।सन्तस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्गिरन्ति॥kṣāraṁ jalaṁ vārimucaḥ pibanti tadeva kṛtvā madhuraṁ vamanti|santastathā durjanadurvacāṁsi...
View Articlethe right preparations would yield good results sooner or later..
कौमार्ये पठ्यतां विद्या शैत्ये संपाल्यतां च गौः।क्षेत्रं च कर्ष्यतां पीतं त्रयः सुफलहेतवः॥गतेऽपि वयसि ग्राह्या विद्या सर्वात्मना बुधैः।यद्यपि स्यान्न फलदा सुलभा साऽन्यजन्मनि॥आचार्यवररुचिकृते...
View Articlethat girl remains unmarried....
अद्यापि दुर्निवारं स्तुतिकन्या वहति कौमारम्।सद्भ्यो न रोचते सा असन्तः अपि अस्यै न रोचन्ते॥adyāpi durnivāraṁ stutikanyā vahati kaumāram|sadbhyo na rocate sā asantaḥ api asyai na rocante||(this couplet...
View Articlethe boss can make the difference
दोषोऽपि गुणतां याति प्रभोर्भवति चेत्कृपा।अङ्गहीनोऽपि सूर्येण सारथ्ये योजितोऽरुणः॥सुभाषितरत्नभण्डागारेdoṣo'pi guṇatāṁ yāti prabhorbhavati cetkṛpā|aṅgahīno'pi sūryeṇa sārathye...
View Articlemoney or health lost can be recovered, but time lost is lost for ever..
नष्टं द्रव्यं लभ्यते कष्टसाध्यं नष्टा विद्या लभ्यतेऽभ्यासयुक्ता।नष्टारोग्यं सूपचारैः सुसाध्यं नष्टा वेला या गता सा गतैव॥naṣṭaṁ dravyaṁ labhyate kaṣṭasādhyaṁ naṣṭā vidyā labhyate'bhyāsayuktā|naṣṭārogyaṁ...
View Articlethe basic source is the best....
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम्।नास्ति चक्षुः समं तेजो नास्ति धान्यसमं प्रियम्॥चाणक्यनीत्याम्nāsti meghasamaṁ toyaṁ nāsti cātmasamaṁ balam|nāsti cakṣuḥ samaṁ tejo nāsti dhānyasamaṁ...
View Articlechoose the right forum
वचस्तत्रैव वक्तव्यं यत्रोक्तं सफलं भवेत्।स्थायीभवति चात्यन्तं रङ्गं शुक्लपटे यथा॥ vacastatraiva vaktavyaṁ yatroktaṁ saphalaṁ bhavet| sthāyībhavati cātyantaṁ raṅgaṁ śuklapaṭe yathā|| A great saying.. I...
View Articlemusings 71
My answer to a query in another forumQuery: Sahasram vadha, yekam maa likha. Our respected and beloved Ananthanarayanan Vaidyanathan mama will throw more light on this. (This was for laying down...
View Articleasheervaada mantras from Vedas
Aaseervaatha mantras( translated and explained by K V Ananthanarayanan)पर्याप्त्या अनन्तरायाय सर्वस्तोमोऽति रात्र उत्तममहर्भवतिसर्वस्याप्त्यैसर्वस्यजित्त्यै सर्वमेव तेनाप्नोति सर्वं जयति ॥ऋध्यास्म...
View Articlekusume kusumotpattiH....
It is a very famous samasya put to Kalidasa. of course it is a traditional slokam and cannot be traced to any mahakavyam etc.कुसुमे कुसुमोत्पत्तिः श्रूयते न तु दृश्यते ।बाले तव मुखाम्भोजे नेत्रे...
View Articleplease note if you are interested
I have been writing on so many subjects and publishing in social media like Orkut, Facebook etc for the past fifteen year or more.. And I have not kept much record of what I have written.. Except...
View Articlethe position can make or mar you...
पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ।पदच्युतस्य तस्यैव क्लेशदाहकरावुभौ॥padasthitasya padmasya mitre varuṇabhāskarau|padacyutasya tasyaiva kleśadāhakarāvubhau||This subhashitam is seen quoted in this...
View Articlemusings 72
Just like painting, singing, dancing or acting, writing is also an art..And just like noisy singers, clumsy dancers and lousy actors, there are murderous scribes or writers too..The sad truth is that ,...
View Article