The truth concealed behind lustre of Gold...
the face of truth behind the golden facadeहिरण्मयेन पात्रेण सत्यस्यापिहितं मुखंतत्वं पूषन् अपावृणु सत्यधर्माय द्रृष्टयेhiranmayena paatren satyasyaapihitam mukhamtattwam pooshan apaavrunu...
View Articlecapacity to rise to the opportunity
सन्दर्भशक्तिहीनानां शास्त्राभ्यासो वृथा श्रमः।मुग्धानि लब्द्वा पुष्पाणि मुण्डितः किं करिष्यति॥सभारञ्जनशतके १३sandarbhaśaktihīnānāṁ śāstrābhyāso vṛthā śramaḥ|mugdhāni labdvā puṣpāṇi muṇḍitaḥ kiṁ...
View Articlestudy with no ptractice is of no use..
अनुष्ठानेन रहिता पाठमात्रेण केवलं।रञ्ज्यत्येव या लोकान् किं तया शुकविद्यया॥दर्पदलने ३-३१anuṣṭhānena rahitā pāṭhamātreṇa kevalaṁ|rañjyatyeva yā lokān kiṁ tayā śukavidyayā||darpadalane 3-31A very...
View Articlea riddle
भोजनान्ते च किं पेयम्जयन्तः कस्य वै सुतः।कथं विष्णुपदं प्रोक्तम्तक्रं शक्रस्य दुर्लभम्॥bhojanānte ca kiṁ peyamjayantaḥ kasya vai sutaḥ|kathaṁ viṣṇupadaṁ proktamtakraṁ śakrasya durlabham||( A riddle)The...
View Articlecrime and punishment
अपराधानुरूपो दण्डः॥३२८चाणक्यसूत्रे॥aparādhānurūpo daṇḍaḥ||328cāṇakyasūtre||A crisp and seemingly obvious statement found and the 328th aphorism of Chanakya.. Lots and lots of Law, justice, and...
View ArticleThe story of Kanakadhara Stotram
The story of Kanakadhara StotramKanakadharastotram is a sacred hymn of the Goddess of wealth, Lakshmi, attributed to Acharya Shankara Bhagavat Pada. There is a story behind the composition that would...
View ArticleShanti durga
श्वेतद्वीपे शयाना फणिवरशयने पङ्कजं कंपयन्तीदोष्णा वामेन लक्ष्मी मृदितभुजलता भूमिसंलालिताङ्घ्रीम्।देवी देवैः सुरेन्द्रैः सकलमुनिजनैः स्तूयमानापदानाघोरानर्थोपशान्त्यै भवतु भगवती...
View Articledoctors day
DOCTOR'S DAYWe revere the Lord of Lord Shankara, the Vaidyantha as the master DoctorWe revere Lord Dhanvantari, Lord Narayana as the master physicianWe revere the twins Ashvins as the most benevolent...
View Articlenever satisfied..
न जातु कामः कामानां उपभोगेन शाम्यति।हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥श्रीमद्भागवते ९-१९-१४ महाभारते आदिपर्वणि मनुस्मृत्याम् चna jātu kāmaḥ kāmānāṁ upabhogena śāmyati|haviṣā kṛṣṇavartmeva bhūya...
View ArticleRomance at its best...
वृक्षमूलोऽपि दयिता यत्र तिष्टति तद् गृहम्।प्रासादोऽपि तया हीनो ह्यरण्य सदृशो स्मृतः।आपतन्ती विपत्पुंसां धीबलेन निवार्यते।इयं प्राप्ता स्त्रिया धैर्यात्सुसह्यत्वं तु नीयते॥vṛkṣamūlo'pi dayitā yatra...
View Articleno empty formalities between friends..
उपचारः कर्तव्यो यावदनुत्पन्नसौहृदः पुरुषः।उत्पन्नसौहृदानामुपचारः कैतवं भवति॥सुभाषितरत्नभाण्डागारे॥upacāraḥ kartavyo yāvadanutpannasauhṛdaḥ puruṣaḥ|utpannasauhṛdānāmupacāraḥ kaitavaṁ...
View Articlebe careful in your choices
अवृत्तिकं त्यजेद्देशं वृत्तिं सोपद्रवं त्यजेत्।त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत्॥सुभाषितरत्नभण्डागारे॥३४१५avṛttikaṁ tyajeddeśaṁ vṛttiṁ sopadravaṁ tyajet|tyajenmāyāvinaṁ mitraṁ dhanaṁ...
View Articlepoverty preferable to ill gotten wealth..
वरं दारिद्र्यमन्यायप्रभवाद्विभवादिह।कृशताभिमता देहे पीनता न तु शोफतः॥शार्ङ्गधरपद्धतिः १४४१varaṁ dāridryamanyāyaprabhavādvibhavādiha|kṛśatābhimatā dehe pīnatā na tu śophataḥ||śārṅgadharapaddhatiḥ 1441A...
View Articlemusings 67
society just evolves...and as the priorities and approach of the constituent role players would vary, the mindset, behaviour and even their lifestyle would undergo change..If there is no change, there...
View Articleglory seeks the one who is well equipped...
नोदन्वानर्थितामेति सदाम्भोभिश्च पूर्यते।आत्मा तु पात्रतां नेयः पात्रमायान्ति संपदः॥महाभारते विदुरनीत्याम्॥nodanvānarthitāmeti sadāmbhobhiśca pūryate|ātmā tu pātratāṁ neyaḥ pātramāyānti...
View Articleignore the silly and worthless
न सारणीया धीरेण रसना नीरसे जने।को नाम कुरुते फेरौ नायकः सायकक्षतिम्॥na sāraṇīyā dhīreṇa rasanā nīrase jane|ko nāma kurute pherau nāyakaḥ sāyakakṣatim||subhashitaratnabhandagaram =========A really bold...
View Articleknow the physical limitations...
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत्।नोदके शकटम् याति न नौका गच्छति स्थले॥हितोपदेशे॥yadaśakyaṁ na tacchakyaṁ yacchakyaṁ śakyameva tat|nodake śakaṭam yāti na naukā gacchati sthale||hitopadeśe||A very...
View Articlethe art of enjoyment ....
उपभोक्तुं न जानाति श्रियं प्राप्यापि मानवः।आकण्ठजलमग्नोऽपि श्वा लिहत्यैव जिह्वया॥upabhoktuṁ na jānāti śriyaṁ prāpyāpi mānavaḥ|ākaṇṭhajalamagno'pi śvā lihatyaiva jihvayā||An old saying found in many...
View Articlemusings 68
A friend asked പക്ഷേ, ഇപ്പോൾ mbbs, engg, പാസായാൽ ഉടനെ usa, uk യിലൊട്ടാണല്ലോ പോകുന്നത് നല്ല ജോലി തേടി(But now, people who qualify in Medicine, Engineering etc try and manage to leave for US or UK){This...
View Articlecarrying load like donkey
यथा खरश्चन्दनभारवाही भारस्य वेत्त न तु चन्दनस्य।एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढाः खरवद्वहन्ति॥सुश्रुतसंहितायाम्॥ सुभाषितरत्नभण्डागारे॥yathā kharaścandanabhāravāhī bhārasya vetta na tu...
View Article