Quantcast
Channel: kanfusion
Browsing all 2382 articles
Browse latest View live

Would ever remain happy, and would live happily for ever.

सर्वसाम्यमनायासं सत्यवाक्यं च भारत।निर्वेदश्चाविधित्सा च यस्य स्यात् स सुखी नरः॥महाभारते शान्तिपर्वणि॥sarvasāmyamanāyāsaṁ satyavākyaṁ ca bhārata|nirvedaścāvidhitsā ca yasya syāt sa sukhī...

View Article


this is the natural course of life for all living beings

 न पुनर्जीवितः कश्चित्कालधर्ममुपागतः।प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी॥इन्दिश्चे स्प्रुचे ३३४३ ४३१६ महाभारते शान्तिपर्वेna punarjīvitaḥ kaścitkāladharmamupāgataḥ|priyo vā yadi vā dveṣyaḥ...

View Article


trials and tribulations, sorrows visit a person for very long periods

प्रायेण च निसर्गत एवानायतस्वभाव भङ्गुराणि सुखानि आयतन स्वभावानि च दुःखानि॥बाणभट्टविरचिते कादंबर्याः पूर्वभागे॥prāyeṇa ca nisargata evānāyatasvabhāva bhaṅgurāṇi sukhāni āyatana svabhāvāni ca...

View Article

They will at least make us know what we should really look for and seek after.

It seems I am overburdening people with old wise sayings in Sanskrit.Often I get feedbacks about the impracticality of the ideals and platitudes in daily mundane lifeYes, even the original authors were...

View Article

should be handled with excessive caution and alacrity

अग्निरापः स्त्रियो मूर्खाः सर्पाः राजकुलानि च।नित्यं यत्नेन सेव्यानि समप्राणहराणि षट्॥agnirāpaḥ striyo mūrkhāḥ sarpāḥ rājakulāni ca|nityaṁ yatnena sevyāni samaprāṇaharāṇi ṣaṭ||The following six...

View Article


be soft in interactions

सर्वदा व्यवहारे स्यादौदार्यं सत्यता तथा।मृदुता ऋजुता चापि कौटिल्यं न कदाचन॥sarvadā vyavahāre syādaudāryaṁ satyatā tathā|mṛdutā ṛjutā cāpi kauṭilyaṁ na kadācana||Every activity undertaken by a good...

View Article

great history of Sita and the killing of Paulastya

काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्।पौलस्त्यवधमित्येव चकार चरितव्रत:।।1.4.7।।Valmiki who practised religious austerities composed this entire epic named the Ramayana which constitutes the great...

View Article

When we live we cannot avoid causing hurt to others.. This is the basic...

When we live we cannot help causing hurt to others.. This is the basic structure of any eco-system or life cycle..All we can pray is to have the least disturbance from others and give the least trouble...

View Article


adding fragrance to Gold.

दातृत्वमेव गुणेभ्यः भासतेतराम्।ज्ञातृत्वसहितं तच्चेत्सुर्वर्णस्येव सौरभम्॥सुभाषितमञ्जरी १०-३९dātṛtvameva guṇebhyaḥ bhāsatetarām|jñātṛtvasahitaṁ taccetsurvarṇasyeva saurabham||subhāṣitamañjarī 10-39Of...

View Article


when the pot or picher is full only to half its volume

 संपूर्णकुंभो न करोति शब्दं अर्धो घटो घोषमुपैति नूनम्।विद्वान् कुलीनो न करोति गर्वं गुणैर्विहीनाः बहु जल्पयन्ति॥॥सुभाषितम्॥saṁpūrṇakuṁbho na karoti śabdaṁ ardho ghaṭo ghoṣamupaiti nūnam|vidvān kulīno...

View Article

if, as a preceptor, one teaches acharacterless ward, how can he acquire any...

 कुदेशमासाद्य कुतोऽर्थसञ्चयः कुपुत्रमासाद्य कुतो जलाञ्जलिः।कुगेहिनीं प्राप्य गृहे कुतः सुखं कुशिष्यमद्यापयतः कुतो यशः॥इन्दिश्चे स्प्रूचे ६९५ चाणक्यनीतिसारेkudeśamāsādya kuto'rthasañcayaḥ kuputramāsādya...

View Article

Yoga in sum and substance is a way of life..

yoga as a system of philosophy (Patanjala Yoga Sutra is the leading standard treatise) got integrated into Hinduism..and that way can be called part of that religion..But Hinduism with its theistic and...

View Article

emancipation and eternal bliss, can arise only through constant meditation...

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैःस्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः।मुक्त्यैकं भवदुःखभाररचनाविध्यंसिकालानलंस्वात्मानन्दपदप्रवेशकलनं शेषाः वणिग्वृत्तयः॥इन्दिश्चे स्प्रुचे...

View Article


visveswara arravasi and ganga

कलौ विश्वेश्वरो देवः कलौ वाराणसी पुरी।कलौ भागीरथी गङ्गा दानं कलियुगे महत्॥सत्यज्ञानानन्द तीर्थः काशीस्तोत्रे॥kalau viśveśvaro devaḥ kalau varāṇasī purī|kalau bhāgīrathī gaṅgā dānaṁ kaliyuge...

View Article

if a person has no control over sense organs, if he does not care to exercise...

अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः।इन्द्रियाणामनैश्वर्यादैश्वर्याद् भ्रम्श्यते हि सः॥विदुरनीत्यांarthānāmīśvaro yaḥ syādindriyāṇāmanīśvaraḥ|indriyāṇāmanaisvaryādasiśvaryād bhramśyate hi...

View Article


difference between the one who eats the flesh of a living being and the...

योऽत्ति यस्य यथा मांसमुभयोः पश्यतान्तरम्।एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥हितोपदेशे॥yo'tti yasya yathā māṁsamubhayoḥ paśyatāntaram|ekasya kṣaṇikā prītiranyaḥ prāṇairvimucyate||hitopadeśe||At...

View Article

Excessive discussion or probe into the methodology of following the path of...

जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात्॥महाभारेते अनुशासनपर्वे १६२-२१रुचितो वर्तते धर्मो न बलात् संप्रवर्तते॥महाभारते शान्तिपर्वे ७८-१०प्रवृत्तिलक्षणं धर्मः प्रजार्थिर्भिरुदाहृदः।यथोक्तं राजशार्दूल...

View Article


favours done to a vile fellow would be lost and go unreciprocated

 कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु।वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम्॥इन्दिश्चे स्प्रूचे ७१४ पञ्चतन्त्रेkṛtaśatamasatsu naṣṭaṁ subhāṣitaśataṁ ca naṣṭamabudheṣu|vacanaśatamavacanakare...

View Article

we tend to get bogged down by minor procedural aspects.

When discussions are initiated on some important and essential social and religious practice, we tend to get bogged down by minor procedural aspects.. And in the bargain, we lose sight of the core...

View Article

The sincerity and worth of servants would get exposed during a crisis

जानीयात्संगरे भृत्यान् बान्धवान् व्यसनागमे।आपत्कालेषु मित्राणि भार्यां च विभवक्षये॥सुभाषितरत्नभाण्डागारे॥jānīyātsaṁgare bhṛtyān bāndhavān vyasanāgame|āpatkāleṣu mitrāṇi bhāryāṁ ca...

View Article
Browsing all 2382 articles
Browse latest View live