Quantcast
Channel: kanfusion
Browsing all 2090 articles
Browse latest View live

the real happiness has to come from knowledge, contemplation and steadfast...

न मृत्तिका नैव जलं नाप्यग्निः कर्मशोधनः।शोधयन्ति बुधाः कर्म ज्ञानध्यान तपो धनैः॥na mṛttikā naiva jalaṁ nāpyagniḥ karmaśodhanaḥ|śodhayanti budhāḥ karma jñānadhyāna tapo dhanaiḥ||It is indeed not mud,...

View Article


strategy of levy and collection of taxes

यथा मधु समाधत्ते रक्षन् पुष्पाणि षट्पदः ।तद्वदर्थान् मनुष्येभ्यः आदद्यादविहिंसया ॥--सुभाषितसुधानिधिः ८५.३ from Vidura neetiyathā madhu samādhatte rakṣan puṣpāṇi ṣaṭpadaḥ ।tadvadarthān manuṣyebhyaḥ...

View Article


It is meaningless to blame others for the difficulties one suffers in life

 यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति।एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥yathā mṛtpiṇḍataḥ kartā kurute yadyadicchati|evamātmakṛtaṁ karma mānavaḥ pratipadyate||Just as a potter or a sculptor just...

View Article

If one is destined to live at a particular point of time, he would be...

 निमग्नस्य पयोराशौ पर्वतात्पतितस्य च।तक्षकेणापि दष्टस्य आयुर्मर्मानि रक्षति॥nimagnasya payorāśau parvatātpatitasya ca|takṣakeṇāpi daṣtasya āyurmarmāni rakṣati||If one is destined to live at a...

View Article

the path of deceit and dishonesty should be returned in the same coin

 यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः ।मायाचारो मायया वर्तितव्यःसाध्वाचारः साधुना प्रत्युदेयः ॥४७३॥ [म.भा. ५.३७.७]yasminyathā vartate yo manuṣyastasmiṃstathā vartitavyaṃ sa...

View Article


sorrows surface again and again with redoubled vigour

 दुःखं त्यक्तुं बद्धमूलोऽनुरागःस्मृत्वा स्मृत्वा याति दुःखं नवत्वम्यात्रा त्वेषा यद् विमुच्येह बाष्पं प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥९॥ स्वप्रवासवदतम् ४.६duḥkhaṃ tyaktuṃ baddhamūlo'nurāgaḥsmṛtvā...

View Article

words delivered to disinterested person simply go waste

 अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम्नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणाम् ॥ १० ॥ सुभषितरत्नभाण्डागारम् १७०.७४२apratibuddhe śrotari vakturvākyaṃ prayāti vaiphalyamnayanavihīne...

View Article

without vision and mission and action there cannot be prosperity

 आरभमाणस्य ध्रुवं लक्ष्मीर्मरणमपि भवति पुरुषस्य ।तन्मरणमनारम्भेऽपि भवति लक्ष्मीः पुनर्न भवति ॥गाथासप्तशती -शतक-गाथा.ārabhamāṇasya dhruvaṃ lakṣmīrmaraṇamapi bhavati puruṣasya ।tanmaraṇamanārambhe'pi...

View Article


another mountain carrying the weight of the earth

 छायासुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदःकीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयःविश्रब्धं मधुपैर्निपीतकुसुमः शूलाद्यः स एव द्रुमःसर्वाङगैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽपरः ॥ २०२ ॥...

View Article


Remember, your sense organs are indeed thieves

 शंजम्मध णिअपोटं णिच्चं जगरोध झाणपदहेणविरामा इन्दिअचोला हलन्ति चिलशंचिदं घम्मम् ॥२५॥(संयच्छत निजोदरं नित्यं जागृत ध्यानपटहेनेविषमा इन्द्रियचौरा हरन्ति चिरसञ्चितं धर्मम् ॥) मृच्छकटिकम् ८.१saṃyacchata...

View Article

How many days will it constitute a Mandalam

How many days will it constitute a MandalamMy understanding isMandalam is just one ninth of an year.That will come to 40 days and 11 hours and a few minutes if 365 days are reckoned for a year.But in...

View Article

Indian culture underlines the importance of respect for women

मातृवत् परदारेषु परद्रव्येषु लोष्ठवत् |आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः ||--नीतिसारmātṛvat paradāreṣu paradravyeṣu loṣṭhavat |ātmavatsarvabhūteṣu yaḥ paśyati saḥ paṇḍitaḥ ||--nītisāraThe really...

View Article

Hooch will kill.. in many ways.

Hooch will kill.. in many ways..-------------------------------------न मद्यव्यसनी क्षीबः कुर्याद् वेतालचेष्टितं।वृष्णयो हि ययुः क्षिबास्तृणप्रहरणाः क्षयं॥ ११क्षेमेन्द्रकविप्रणिते चारुचर्यायाम्॥na...

View Article


numerous obstacles would appear as if from nowhere

 श्रेयांसि बहु विघ्नानि भवन्ति महतामपि ।अश्रेयसि प्रवृत्तानां दूरं यान्ति विनायकाः ॥śreyāṃsi bahu vighnāni bhavanti mahatāmapi ।aśreyasi pravṛttānāṃ dūraṃ yānti vināyakāḥ ॥When we embark upon some...

View Article

there would be no friend when one is in genuine difficulties

परोऽपि बन्धुः समसंस्थितस्य मित्रं न कश्चिद्विषमस्थितस्य॥paro'pi bandhuḥ samasaṁsthitasya mitraṁ na kaścidviṣamasthitasya||Even strangers or maybe enemies would be friendly to one who is sitting...

View Article


just results of wishful thinking but inadequate minds

आखु: कैलासशैलं तुलयति करटस्ताक्ष्र्यमांसाभिलाक्षी बभ्रुर्लाङ्गूलं चलयति चपलस्तक्षकाहि जिघांसु:।भेक: पारं यियासुर्भुजगमपि महाधस्मरस्याम्बुराशे: प्रायेणासन्नपात: स्मरति समुचितं कर्म न...

View Article

A knife can be used to cut apple. It can be used to cut someone's throat too

It is neither religion nor politics that is to be blamed for the ills of the society.The evil lies in the way we approach them.Rama,Krishna and chanakya were in politics and the role played by any...

View Article


Manu smrithi was a treatise on law and jurisprudence as applicable to the...

Manu smrithi was a treatise on law and jurisprudence as applicable to the social mileau prevailing at the time the text evolved. Law in every country, every system evolved as situations precedents...

View Article

I am never afraid of contradicting myself..

Just as we find even in upanishads like Taittareeya, Chandogya, Brihadaranyaka etc, the human thought process, behaviour, level of peceptions etc have various levels.. From instictual, through...

View Article

success or failure, happens according to divine will, and would depend on...

यत्ने कृते सिद्ध्यति कोऽत्र दोषाः कोवा न सिद्ध्यति ममेति करोति कर्म।यत्नैः शुभैः पुरुषता भवतीह नॄणां दैवं विधानमनुगच्छति कार्यसिद्धिः॥भासस्य अविमारकेyatne kṛte siddhyati ko'tra doṣāḥ kovā na siddhyati...

View Article
Browsing all 2090 articles
Browse latest View live