Quantcast
Channel: kanfusion
Browsing all 2405 articles
Browse latest View live

निवृत्तरागस्य गृहं तपोवनम्

वनेषु दोषाः प्रभवन्ति रागिणां गृहेषु पञ्चेन्द्रियनिग्रहस्तपःअकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥हितोपदेशम्.vaneṣu doṣāḥ prabhavanti rāgiṇāṃ gṛheṣu pañcendriyanigrahastapaḥakutsite...

View Article


आरोप्यते शिला शैले

आरोप्यते शिला शैले यत्नेन महता यथा |निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ १७५ ॥ हितोपदेशम्.āropyate śilā śaile yatnena mahatā yathā ।nipātyate kṣaṇenādhastathātmā guṇadoṣayoḥ ॥ 175 ॥ hitopadeśam।It...

View Article


धर्मार्थं यस्य वित्तेहा

धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता ।प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम् ||महाभारतेdharmārthaṃ yasya vittehā varaṃ tasya nirīhatā ।prakṣalanāddhi paṃkasya dūrādasparśanaṃ varam...

View Article

Article 2

 नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति।स एव प्रच्युतस्थानात् शुनाऽपि परिभूयते॥nakraḥ svasthānamāsādya gajendramapi karṣati|sa eva pracyutasthānāt śunā'pi paribhūyate||When the crocodile is swimming...

View Article

Article 1

 लोकयात्रा नयो लज्जा दाक्षिण्यं त्यागशीलता।पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत्॥हितोपदेशेlokayātrā nayo lajjā dākṣiṇyaṁ tyāgaśīlatā|pañca yatra na vidyante na tatra divasaṁ vaset|hitopadeśeOne...

View Article


hardly any difference between beggin and drinking poison

हालाहलमपि पीतं बहुशो बहुशो भिक्षापि भिक्षिता भवता।अनयोरवगतरसयोः शङ्कर कियदन्तरं कथय॥उद्भटhālāhalamapi pītaṁ bahuśo bahuśo bhikṣāpi bhikṣitā bhavatā|anayoravagatarasayoḥ śaṅkara kiyadantaraṁ...

View Article

Ganapathi Homam musings

I still remember the first occasion when I performed Ganapathi Homam.. The occasion was nothing special.. It was fifity five years ago.. My father was very sincere in performing Ganapathi Homam at home...

View Article

अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम्

अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम्।अमृतं राहवे मृतुर् विषं शङ्करभूषणम्॥समयोचितपद्यमालिकाayuktaṁ svāmino yuktaṁ yuktaṁ nīcasya dūṣaṇam|amṛtaṁ rāhave mṛtur viṣaṁ...

View Article


musings 177

One respected friend asked whether the messages going round in social media and other circles that certain slokams of Narayaneeyam when chanted would cure illnesses like blindness cancer etc.My...

View Article


happiness is in the mind..

happiness is in the mind..चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम्।अतोऽभिलाषो यदि ते सुखे स्यात् चित्तप्रसादे प्रथमं यतस्व॥citte prasanne bhuvanaṁ prasannaṁ citte viṣaṇṇe bhuvanaṁ...

View Article

सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः

सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखःस्निग्धम् मित्रम् अवञ्चकः प्रियजनः निष्क्ळेशलेशम् मनः।आकारो रुचिरः स्थिरश्च विभवो विद्यावदातम् मुखम्तुष्टे विष्टपकष्टहारिणि हरौ सम्प्राप्यते...

View Article

reputation and dignity above everything.

reputation and dignity above everything.============================तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः।पुरुषस्तावदेवासौ यावन्मानान्न हीयते॥महाकविभारविप्रणिते किरातार्जुनीये १७-४०tāvadāśrīyate...

View Article

"Belief".. the word is noble..

"Belief".. the word is noble..it should not be mixed with sycophancy and opportunism....the Blessed Lord Himself declared that even though He was the Supreme Being not bound by duties, He was...

View Article


the era of kali

न देवे देवत्वं कपटपटवस्तापसजनाःजनो मिथ्यावादी विरलतरवृष्टिर्जलधरः।प्रसङ्गो नीचानामवनिपतयो दुष्टमनसोजना भ्रष्टाः नष्टा अहह कलिकालः प्रभवति॥सुभाषितरत्नभाण्डागारे॥na deve devatvaṁ...

View Article

नैवाश्रितेषु महतां गुणदोषचिन्ता

 चन्द्रो क्षयी प्रकृतिवक्रतनुः कलंकी दोषाकरः स्फुरति मित्रविपत्तिकाले मूर्ध्ना तथापि सततं ध्रियते हरेण नैवाश्रितेषु महतां गुणदोषचिन्ता llThe moon is affected by Kshaya or tuberculosis, he is having a...

View Article


stand erect and dare to challenge...

stand erect and dare to challenge...पादाहतं यदुत्थाय मूर्धानमधिरोहति।स्वस्थादेवापमानेऽपि देहिनस्तद् वरं रजः॥महाकवि माघप्रणीते शिशुपालवधे महाकाव्ये २-४६pādāhataṁ yadutthāya...

View Article

कर्णेजपानां वचनप्रपञ्चाद्

 कर्णेजपानां वचनप्रपञ्चाद् महात्मनः क्वापि न दूषयन्ति।भुजङ्गमानां गरलप्रसङ्गात् नापेयतां यान्ति महासरांसि॥महासुभाषित संग्रहे 8835karṇejapānāṁ vacanaprapañcād mahātmanaḥ kvāpi na dūṣayanti|bhujaṅgamānāṁ...

View Article


the most loved persons for all

 स्पृहणीयाः कस्य न ते सुमतेः सरलाशयाः महात्मानः।त्रयमपि येषां सदृशं हृदयं वचनं तथाऽऽचारः॥spṛhaṇīyāḥ kasya na te sumateḥ saralāśayāḥ mahātmānaḥ|trayamapi yeṣāṁ sadṛśaṁ hṛdayaṁ vacanaṁ...

View Article

ashtamurthy

शर्वाय क्षितिमूर्तये नमः।भवाय जलमूर्तये नमः।रुद्राय अग्निमूर्तये नमः।उग्राय वायुमूर्तये नमः।भीमाय आकाशमूर्तये नमः।पशुपतये यजमानमुर्तये नमः।महादेवाय सोममूर्तये नमः।ईशानाय सूर्यमूर्तये...

View Article

आत्माग्नौ भक्तिहव्येन प्रीयते परमेश्वरः

क्षिपन्ति भस्मनि घृतं बाह्ययज्ञपरा जनाः।आत्माग्नौ भक्तिहव्येन प्रीयते परमेश्वरः॥कृष्णभक्तिरसामृतम्॥kṣipanti bhasmani ghṛtaṁ bāhyayajñaparā janāḥ|ātmāgnau bhaktihavyna prīyate...

View Article
Browsing all 2405 articles
Browse latest View live