मुखम् पद्मदलाकारम् वाचा चन्दनशीतला।
मुखम् पद्मदलाकारम् वाचा चन्दनशीतला।हृदयम् क्रोधसम्युक्तम् त्रिविधम् धूर्तलक्षणम्॥mukham padmadalākāram vācā candanaśītalā|hṛdayam krodhasamyuktam trividham dhūrtalakṣaṇam||The suave but cruel person...
View Articleसमौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते।
समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते। यमयोश्चिन्न समा वीर्याणि ज्ञाति चित्सन्तो न समं पृणितः॥ऋग्वेदे १०-११७-९samau ciddhastau na samaṁ viviṣṭaḥ sammātarā cinna samaṁ duhāte|...
View Articlemusings 159
The relation between the maker and his creation can be very simple, or the most complicated as the created being makes it out for itself..There is absolutely no confusion on the part of the maker. In...
View Articleन वदन्ति गुणोन्नताः
साभिमानमसंभाष्यमौचित्यच्युतमप्रियम्।दुःखावमानदीनं वा न वदन्ति गुणोन्नताः॥क्षेमेन्द्रsābhimānamasaṁbhāṣyamaucityacyutamapriyam|duḥkhāvamānadīnaṁ vā na vadanti guṇonnatāḥ||kṣemendraA quote from poet and...
View ArticlePrioritize.. or stagnate
Prioritize.. or stagnateकार्यबहुत्वे बहुतरमायतिकं कुर्यात्॥चाणाक्यसूत्रं २२७kāryabahutve bahutaramāyatikaṁ kuryāt||cāṇākyasūtraṁ 227When there are many pending actions, one should try to perform the...
View Articleत्यजेत् क्षुधार्ता महिला स्वपुत्रम्
त्यजेत् क्षुधार्ता महिला स्वपुत्रम्खादेत्क्षुधार्ता भुजगी स्वमण्डम्।बुभुक्षितः किम् न करोति पापम्क्षीणा नरा निष्करुणा भवन्ति॥हितोपदेशात्tyajet kṣudhārtā mahilā svaputramkhādetkṣudhārtā bhujagī...
View Articleन प्ररोहति वाक्क्षतम्
रोहति सायकैर्विद्धम् छिन्नम् रोहति चासिना।वचो दुरूक्तम् बीभत्सम् न प्ररोहति वाक्क्षतम्॥पञ्चतन्त्रे॥rohati sāyakairviddham chinnam rohati cāsinā|vaco durūktam bībhatsam na prarohati...
View Articleमन्त्रभ्रंशे सम्प्रदायः प्रयोगश्च्युतसंस्कृतौ
मन्त्रभ्रंशे सम्प्रदायः प्रयोगश्च्युतसंस्कृतौ ।देशधर्मस्त्वनाचारे पृच्छतां सिद्धमुत्तरम् ॥Manthrabhramshe sampradaayaH prayoga chyutha samskrutaudeshdharmastvanaachaare prucchataam siddhamuthtaram𝗠𝗮𝗻𝘆...
View Articleवृद्धकाले मृता भार्या बन्धुहस्तगतं
वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम्।भोजनं च पराधीनं तिस्रः पुंसां विडंबना॥चाटुवाक्यവൃദ്ധകാലേ മൃതാ ഭാര്യാ ബന്ധുഹസ്തഗതം ധനം.ഭോജനം ച പരാധീനം തിസ്രഃ പുംസാം വിഡംബനാ..ചാടുവാക്യംvṛddhakāle mṛtā bhāryā...
View Articleकालानुसृत्यं मूर्खस्य संभाषणमपि सम्मानं प्राप्यते
असमयकथितं परमेश्वरस्य नीतिवाक्यमपि वृथा भवति।कालानुसृत्यं मूर्खस्य संभाषणमपि सम्मानं प्राप्यते॥सुभाषितेasamayakathitaṁ parameśvarasya nītivākyamapi vṛthā bhavati|kālānusṛtyaṁ mūrkhasya saṁbhāṣaṇamapi...
View Articleधीरमपि प्रयत्नवन्तमपि पुरुषमियं खलीकरोति लक्ष्मी
विद्वांसमपि सचेतनमपि महासत्वमपि अभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं खलीकरोति लक्ष्मी॥बाणभट्टविरचिते कादंबर्याः पूर्वभागे॥vidvāṁsamapi sacetanamapi mahāsatvamapi abhijātamapi dhīramapi...
View ArticleMusings 160
𝙍𝙚𝙘𝙚𝙞𝙫𝙚𝙙 𝙖 𝙦𝙪𝙚𝙧𝙮 𝙉𝙖𝙢𝙖𝙨𝙠𝙖𝙖𝙧𝙢, 𝙍𝙚𝙘𝙚𝙣𝙩𝙡𝙮 𝙄 𝙝𝙖𝙥𝙥𝙚𝙣𝙚𝙙 𝙩𝙤 𝙖𝙩𝙩𝙚𝙣𝙙 𝙖 𝙎𝙖𝙨𝙝𝙩𝙞𝙖𝙥𝙩𝙝𝙖𝙥𝙤𝙤𝙧𝙩𝙝𝙞, 𝙬𝙝𝙚𝙧𝙚 𝙖 𝘽𝙧𝙖𝙢𝙝𝙖𝙘𝙝𝙖𝙧𝙞 𝙑𝙖𝙙𝙝𝙮𝙖𝙖𝙧 𝙬𝙖𝙨 𝙘𝙤𝙣𝙙𝙪𝙘𝙩𝙞𝙣𝙜 𝙎𝙖𝙨𝙝𝙩𝙞𝙖𝙥𝙩𝙝𝙖𝙥𝙤𝙤𝙧𝙩𝙝𝙞 𝙛𝙤𝙧 𝙩𝙝𝙚 𝙘𝙤𝙪𝙥𝙡𝙚. 𝘼𝙨 𝙥𝙚𝙧 𝙤𝙪𝙧 𝙎𝙖𝙨𝙩𝙧𝙖𝙢, 𝘽𝙧𝙖𝙢𝙝𝙖𝙘𝙝𝙖𝙧𝙞...
View Articlepermit Him to continue in the driver's seat
𝐅𝐨𝐫 𝐬𝐨𝐦𝐞 𝐡𝐮𝐦𝐚𝐧𝐬 𝐛𝐨𝐫𝐧 𝐨𝐧 𝐭𝐡𝐢𝐬 𝐞𝐚𝐫𝐭𝐡, 𝐫𝐞𝐬𝐨𝐮𝐫𝐜𝐞𝐟𝐮𝐥𝐧𝐞𝐬𝐬 𝐚𝐥𝐬𝐨 𝐚𝐩𝐩𝐞𝐚𝐫𝐬 𝐭𝐨 𝐛𝐞 𝐛𝐨𝐫𝐧 𝐰𝐢𝐭𝐡 𝐭𝐡𝐞𝐦 𝐚𝐬 𝐚 𝐭𝐰𝐢𝐧 𝐬𝐢𝐛𝐥𝐢𝐧𝐠..𝐓𝐡𝐞𝐲 𝐰𝐢𝐥𝐥 𝐩𝐞𝐫𝐟𝐨𝐫𝐦 𝐚𝐥𝐥 𝐭𝐡𝐞𝐢𝐫 𝐟𝐮𝐧𝐜𝐭𝐢𝐨𝐧𝐬 𝐰𝐢𝐭𝐡 𝐜𝐥𝐨𝐜𝐤𝐰𝐨𝐫𝐤 𝐩𝐫𝐞𝐜𝐢𝐬𝐢𝐨𝐧..𝐈𝐧 𝐭𝐢𝐦𝐞, 𝐭𝐡𝐞𝐲 𝐦𝐚𝐲 𝐝𝐞𝐯𝐞𝐥𝐨𝐩 𝐚𝐧...
View Articleदारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते
दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठतेसत्यं हास्यमुपैति शीलशशिनः कान्तिः परिम्लायते।निर्वैरा विमुखीभवन्ति सुहृदः स्फीता भवन्त्यापदःपापं कर्म यत् परैरपिकृतं तत्तस्य संभाव्यते॥भासकवेः...
View Articlesubhashitams
subhashitamsin school texts and anthologies, slokams and quotes are classified as subhashitams are usually extracted from great works like Kavyams, Natakams etc of ealier era..All the compilations of...
View ArticleMoney holds the key..
Money holds the key..माता निन्दति नाभिन्नदति पिता भ्राता न संभाषते।भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नऽलिङ्गते।अर्थप्रार्थनशङ्कया न कुरुते संभाषणं वै सुहृद्तस्मात् द्रव्यमुपार्जयस्व सुमते...
View Article𝐖𝐞 𝐚𝐫𝐞 𝐛𝐨𝐫𝐧 𝐭𝐨 𝐰𝐨𝐫𝐤 𝐚𝐧𝐝 𝐭𝐨 𝐠𝐫𝐨𝐰 𝐭𝐡𝐫𝐨𝐮𝐠𝐡 𝐰𝐨𝐫𝐤 ..
𝐖𝐞 𝐚𝐫𝐞 𝐛𝐨𝐫𝐧 𝐭𝐨 𝐰𝐨𝐫𝐤 𝐚𝐧𝐝 𝐭𝐨 𝐠𝐫𝐨𝐰 𝐭𝐡𝐫𝐨𝐮𝐠𝐡 𝐰𝐨𝐫𝐤 ..-------------------------------------𝐈𝐭 𝐰𝐨𝐮𝐥𝐝 𝐚𝐩𝐩𝐞𝐚𝐫 𝐭𝐡𝐚𝐭 𝐆𝐨𝐝 𝐨𝐫 𝐰𝐡𝐨𝐞𝐯𝐞𝐫 𝐭𝐡𝐚𝐭 𝐜𝐫𝐞𝐚𝐭𝐞𝐝 𝐮𝐬 𝐚𝐧𝐝 𝐭𝐡𝐞 𝐮𝐧𝐢𝐯𝐞𝐫𝐬𝐞 𝐭𝐨𝐨𝐡𝐚𝐝 𝐭𝐡𝐞 𝐢𝐝𝐞𝐚 𝐭𝐡𝐚𝐭𝐡𝐢𝐬 𝐜𝐫𝐞𝐚𝐭𝐢𝐨𝐧𝐬 𝐬𝐡𝐨𝐮𝐥𝐝𝐥𝐞𝐚𝐫𝐧...
View ArticleThis is how a visionary accomplishes his mission.
This is how a visionary accomplishes his mission.कार्ये कर्मणि निर्द्दिष्टे यो बहून्यपि साधयेत्।पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डेkārye karmaṇi nirddiṣṭe yo...
View Article𝐰𝐡𝐲 𝐬𝐡𝐨𝐮𝐥𝐝 𝐰𝐞 𝐝𝐨 𝐌𝐚𝐡𝐚𝐥𝐚𝐲𝐚 𝐒𝐫𝐚𝐝𝐝𝐡𝐚𝐦?
𝐰𝐡𝐲 𝐬𝐡𝐨𝐮𝐥𝐝 𝐰𝐞 𝐝𝐨 𝐌𝐚𝐡𝐚𝐥𝐚𝐲𝐚 𝐒𝐫𝐚𝐝𝐝𝐡𝐚𝐦?𝟏 𝐈𝐟 𝐦𝐚𝐧𝐲 𝐦𝐚𝐧𝐝𝐚𝐭𝐨𝐫𝐲 𝐬𝐫𝐚𝐚𝐝𝐡𝐚𝐦𝐬 𝐚𝐫𝐞 𝐭𝐨 𝐛𝐞 𝐩𝐞𝐫𝐟𝐨𝐦𝐞𝐝 𝐨𝐧 𝐭𝐡𝐞 𝐬𝐚𝐦𝐞 𝐝𝐚𝐲 𝐨𝐫 𝐭𝐡𝐢𝐭𝐡𝐢.. 𝐓𝐡𝐞 𝐲𝐞𝐚𝐫𝐥𝐲 𝐒𝐫𝐚𝐝𝐝𝐡𝐚𝐦 𝐬𝐡𝐨𝐮𝐥𝐝 𝐛𝐞 𝐝𝐨𝐧𝐞 𝐟𝐢𝐫𝐬𝐭, 𝐭𝐡𝐞𝐧 𝐭𝐡𝐞 𝐌𝐚𝐬𝐢𝐤𝐚 𝐨𝐫 𝐦𝐨𝐧𝐭𝐡𝐥𝐲 𝐬𝐫𝐚𝐚𝐝𝐡𝐚𝐦,...
View Articleश्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकंपिन् भगवन् मुरारे
श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकंपिन् भगवन् मुरारे।त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति॥त्वामेव याचे मम देहि जिह्वे समागते दण्डधरे कृतान्ते।वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर...
View Article