Quantcast
Channel: kanfusion
Browsing all 2090 articles
Browse latest View live

देहीति वचनद्वारात् देहस्था पञ्च देवताः।

देहीति वचनद्वारात् देहस्था पञ्च देवताः।सद्यो निर्गत्य गछन्ति धी श्री ह्री शान्ति कीर्तयः॥ब्रह्मपुराणे॥dehīti vacanadvārāt dehasthā pañca devatāḥ|sadyo nirgatya gacanti dhī śrī hrī śānti...

View Article


𝐈𝐍𝐃𝐄𝐏𝐄𝐍𝐃𝐄𝐍𝐂𝐄 𝐎𝐅 𝐉𝐔𝐃𝐈𝐂𝐈𝐀𝐑𝐘

It is the duty and responsibility of the Judiciary to ensure that its fierce independence is kept intact.. In fact independence of judiciary is a building block and an integral and immutable portion of...

View Article


𝙏𝙝𝙚 𝙚𝙣𝙘𝙤𝙪𝙣𝙩𝙚𝙧 𝙗𝙚𝙩𝙬𝙚𝙚𝙣 𝙍𝙖𝙢𝙖, 𝙩𝙝𝙚 𝙨𝙤𝙣 𝙤𝙛 𝘿𝙖𝙨𝙖𝙧𝙩𝙖𝙩𝙝𝙖 𝙖𝙣𝙙 𝙍𝙖𝙢𝙖 𝙩𝙝𝙚...

The encounter between Rama, the son of Dasartatha and Rama the Bhargava..(Parashurama). continued---------------------------------link to earlier post...

View Article

मित्रद्रोहो हि पातकः

यस्य वृक्षस्य शाखायां निषीदेत शयेत वा।न तस्य शाखां भञ्जेथा मित्रद्रोहो हि पातकः॥जातके॥yasya vṛkṣasya śākhāyāṁ niṣīdeta śayeta vā|na tasya śākhāṁ bhañjethā mitradroho hi pātakaḥ||jātake||One who has...

View Article

𝙏𝙝𝙚 𝙗𝙚𝙣𝙚𝙙𝙞𝙘𝙩𝙞𝙤𝙣 𝙤𝙛 𝙆𝙖𝙪𝙨𝙖𝙡𝙮𝙖...

The benediction of Kausalya...-------------------------------------This is a very poignant description from the Ayodhya Kandam of Srimad Valmiki Ramayanam..Usually, a mother showers her blessings on...

View Article


स एव धन्यो विपदि स्वरूपं यो न मुञ्चति

स एव धन्यो विपदि स्वरूपं यो न मुञ्चति।त्यजत्यर्ककरैस्तप्तं हिमं देहं न शीतताम्॥सुभाषितशतके १-१६sa eva dhanyo vipadi svarūpaṁ yo na muñcati|tyajatyarkakaraistaptaṁ himaṁ dehaṁ na...

View Article

musings 158

I was suggesting that when some piece of writing is really good and touching, we tend to get attacted to that piece so much that we lose sight of the author, and the craft of writing hardly engages...

View Article

तुषैरपि परिभ्रष्टा न प्ररोहति तण्डुलाः

संहतिः श्रेयसी राजन् विगुणेष्वपि बन्धुषु।तुषैरपि परिभ्रष्टा न प्ररोहति तण्डुलाः॥सुभाषितशतके १-६१saṁhatiḥ śreyasī rājan viguṇeṣvapi bandhuṣu|tuṣairapi paribhraṣṭā na prarohati taṇḍulāḥ||subhāṣitaśatake...

View Article


अरसिकेषु कवित्वनिवेदनं

इतर तापशतानि यदृच्छया वितर तानि सहे चतुरानन।अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख॥itara tāpaśatāni yadṛcchayā vitara tāni sahe caturānana|arasikeṣu kavitvanivedanaṁ śirasi mā likha mā likha...

View Article


अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम्

अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम्।भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम्॥सुभाषितशतके १-८७avyākaraṇamadhītaṁ bhinnadroṇyā taraṅgiṇītaraṇam|bheṣajamapathyasahitaṁ trayamidamakṛtaṁ varaṁ na...

View Article

it all depends on what you mean by happiness

it all depends on what you mean by happiness..Happiness a cliche.. It is happiness for a snake to eat a frog.. but for the frog ?I am reminded of the tantrums of a vagrant person who came to the...

View Article

उद्योगस्तत्र कारणं

यत्कीटैः पांसुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान्।न तत्र बलसामर्थ्यमुद्योगस्तत्र कारणम्॥सुभाषितशतके १-९७yatkīṭaiḥ pāṁsubhiḥ ślakṣṇairvalmīkaḥ kriyate mahān|na tatra balasāmarthyamudyogastatra...

View Article

विद्या विघ्नकराणि षट्

स्वच्छन्दत्वं धनार्थित्वं प्रेमभावोऽथ भोगिता।अविनीतत्वमालस्यं विद्या विघ्नकराणि षट्॥सुभाषितशतके १-९८svacchandatvaṁ dhanārthitvaṁ premabhāvo'tha bhogitā|avinītatvamālasyaṁ vidyā vighnakarāṇi...

View Article


𝐈𝐟 𝐰𝐞 𝐰𝐚𝐧𝐭 𝐭𝐨 𝐤𝐞𝐞𝐩 𝐟𝐫𝐢𝐞𝐧𝐝𝐬𝐡𝐢𝐩𝐬 𝐬𝐚𝐟𝐞, 𝐰𝐞 𝐬𝐡𝐨𝐮𝐥𝐝 𝐚𝐯𝐨𝐢𝐝 𝐟𝐢𝐧𝐝𝐢𝐧𝐠 𝐟𝐚𝐮𝐥𝐭𝐬 𝐨𝐟 𝐨𝐭𝐡𝐞𝐫𝐬..

𝐈𝐟 𝐰𝐞 𝐰𝐚𝐧𝐭 𝐭𝐨 𝐤𝐞𝐞𝐩 𝐟𝐫𝐢𝐞𝐧𝐝𝐬𝐡𝐢𝐩𝐬 𝐬𝐚𝐟𝐞, 𝐰𝐞 𝐬𝐡𝐨𝐮𝐥𝐝 𝐚𝐯𝐨𝐢𝐝 𝐟𝐢𝐧𝐝𝐢𝐧𝐠 𝐟𝐚𝐮𝐥𝐭𝐬 𝐨𝐟 𝐨𝐭𝐡𝐞𝐫𝐬..𝐄𝐯𝐞𝐧 𝐢𝐟 𝐢𝐭 𝐢𝐬 𝐧𝐨𝐭 𝐩𝐨𝐬𝐬𝐢𝐛𝐥𝐞 𝐧𝐨𝐭 𝐭𝐨 𝐢𝐧𝐝𝐢𝐜𝐚𝐭𝐞 𝐚𝐧 𝐞𝐫𝐫𝐨𝐫, 𝐞𝐯𝐞𝐧 𝐢𝐟 𝐬𝐮𝐜𝐡 𝐞𝐫𝐫𝐨𝐫 𝐢𝐬 𝐦𝐨𝐫𝐞 𝐝𝐚𝐧𝐠𝐞𝐫𝐨𝐮𝐬 𝐟𝐨𝐫 𝐭𝐡𝐞 𝐩𝐞𝐫𝐬𝐨𝐧 𝐰𝐡𝐨 𝐜𝐨𝐦𝐦𝐢𝐭𝐭𝐞𝐝 𝐢𝐭...

View Article

𝓐 𝓯𝓮𝔀 𝓽𝓱𝓸𝓾𝓰𝓱𝓽𝓼 𝓸𝓷 𝓢𝓸𝓬𝓲𝓪𝓵 𝓻𝓮𝓵𝓪𝓽𝓲𝓸𝓷𝓼𝓱𝓲𝓹𝓼

𝓐 𝓯𝓮𝔀 𝓽𝓱𝓸𝓾𝓰𝓱𝓽𝓼 𝓸𝓷 𝓢𝓸𝓬𝓲𝓪𝓵 𝓻𝓮𝓵𝓪𝓽𝓲𝓸𝓷𝓼𝓱𝓲𝓹𝓼. 𝓮𝓼𝓹𝓮𝓬𝓲𝓪𝓵𝓵𝔂 𝓲𝓷 𝔀𝓮𝓫-𝓫𝓪𝓼𝓮𝓭 𝓼𝓸𝓬𝓲𝓪𝓵 𝓰𝓻𝓸𝓾𝓹𝓼..𝓣𝓱𝓮𝓻𝓮 𝓼𝓱𝓸𝓾𝓵𝓭 𝓫𝓮 𝓼𝓸𝓶𝓮 𝓰𝓻𝓸𝓾𝓷𝓭 𝓻𝓾𝓵𝓮𝓼..𝗔 𝗳𝗲𝘄 𝘁𝗵𝗼𝘂𝗴𝗵𝘁𝘀 𝗼𝗻 𝗦𝗼𝗰𝗶𝗮𝗹 𝗿𝗲𝗹𝗮𝘁𝗶𝗼𝗻𝘀𝗵𝗶𝗽𝘀. 𝗲𝘀𝗽𝗲𝗰𝗶𝗮𝗹𝗹𝘆 𝗶𝗻 𝘄𝗲𝗯-𝗯𝗮𝘀𝗲𝗱 𝘀𝗼𝗰𝗶𝗮𝗹 𝗴𝗿𝗼𝘂𝗽𝘀..𝗧𝗵𝗲𝗿𝗲...

View Article


आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेःमाता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः।यं मातापितरौ क्लेशं सहेत संभवे नृणाम्।न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि।तयोर्न्नित्यं प्रियं...

View Article

പാലം കടക്കുവോളം നാരായണ പാലം കടന്നാല്‍ കൂരായണ

कार्यार्थी भजते लोकं यावत्कार्यं न सिद्ध्यति।उत्तीर्णे च परे पारे नौकायाः किम् प्रयिजनम्।kāryārthī bhajate lokaṁ yāvatkāryaṁ na siddhyati|uttīrṇe ca pare pāre naukāyāḥ kim prayijanam|A very practical...

View Article


यः पठति लिखति पश्यति परिपृच्छति पण्डितान्

यः पठति लिखति पश्यति परिपृच्छति पण्डितान्।तस्य दिवाकरकिरर्णैः नलिनीदलम् इव विस्तारिता बुद्धिः॥yaḥ paṭhati likhati paśyati paripṛcchati paṇḍitān|tasya divākarakiraṇaiḥ nalinīdalam iva vistāritā...

View Article

अन्यायेनोपर्जितेनैव द्रव्येण सुकृतं कृतं।

अन्यायेनोपर्जितेनैव द्रव्येण सुकृतं कृतं।न कीर्तिरिहलोके च परलोके न तत्फलम्॥देवीभागवतेanyāyenoparjitenaiva dravyeṇa sukṛtaṁ kṛtaṁ|na kīrtirihaloke ca paraloke na tatphalam||devībhāgavateA very basic...

View Article

मदोपशमनम् शास्त्रम् खलानाम् कुरुते मदम्

मदोपशमनम् शास्त्रम् खलानाम् कुरुते मदम्।चक्षुः प्रकाशकम् तेजः उलूखानामिवान्धताम्॥madopaśamanam śāstram khalānām kurute madam|cakṣuḥ prakāśakam tejaḥ ulūkhānāmivāndhatām||The study of scriptures and...

View Article
Browsing all 2090 articles
Browse latest View live