Quantcast
Channel: kanfusion
Browsing all 2378 articles
Browse latest View live

approach with caution, but finish off the project started..

अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणम्।आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्॥समयोचितपद्यमालिकायाम्। anārambho manuṣyāṇāṁ prathamaṁ buddhilakṣaṇam| ārabdhasyāntagamanaṁ dvitīyaṁ buddhilakṣaṇam||...

View Article


subhashitams

पुराणेष्वितिहासेषु तथा रामायणादिषु।वचनं सारभूतं यत् तत् सुभाषितमुच्यते॥हर्षचरितेद्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता ।सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥purāṇeṣvitihāseṣu tathā...

View Article


spend less than you earn

इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि।इदमेव सुबुद्धित्वं आयादल्पतरो व्ययः॥समयोचितपद्यमालिकायाम्॥idameva hi pāṇḍityaṁ cāturyamidameva hi|idameva subuddhitvaṁ āyādalpataro...

View Article

the distinctive feature of a human being..

आहारनिद्राभयमैथुनानि समानमेतत्पशुभिर्नराणाम्।एको विवेको ह्यधिको मनुष्ये तेनैव हीनः पशुभिः समानः॥समयोचितपद्यमालिकायाम्॥āhāranidrābhayamaithunāni samānametatpaśubhirnarāṇām|eko viveko hyadhiko manuṣye...

View Article

show of greatness of the evil fellow..

दुर्जनस्य विशिष्टत्त्वं परोपद्रवकारणम्।  उपोषितस्य व्याघ्रस्य पारणं पशुमारणम्॥ समयोचितपद्यमालिकायाम्। durjanasya viśiṣṭattvaṁ paropadravakāraṇam| upoṣitasya vyāghrasya pāraṇaṁ paśumāraṇam||...

View Article


devyaparadha kshamapana stotram

॥ अथ देव्यपराधक्षमापणस्तोत्रम् ॥ Devyaparadha Kshamapana Stotram न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदपि च न जाने विलपनं परं...

View Article

posing as scholar...

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।निरस्तपादपे देशे एरण्डोऽपि द्रुमायते॥समयोचितपद्यमालिकायाम्।yatra vidvajjano nāsti ślāghyastatrālpadhīrapi|nirastapādape deśe eraṇḍo'pi...

View Article

glory of Ekadashi

एकादशस्थे गोविन्दे सर्वेऽप्येकादशे स्थिताः।किं कुर्वन्ति ग्रहाः सर्वे शनिरङ्गारको गुरुः॥समयोचितपद्यमालिकायाम्।ekādaśasthe govinde sarve'pyekādaśe sthitāḥ|kiṁ kurvanti grahāḥ sarve śaniraṅgārako...

View Article


the way of Karma

यो हि मातृपितृभ्रातॄनाचार्यं चावमन्यते। स पश्यति फलं तस्य प्रेतराजवशं गतः॥ १८ अध्रुवे हि शरीरे यो न करोति तपोर्जनम्। स पश्चात् तप्यते मूढो मृतो गत्वाऽत्मनो गतिम्॥१९ कस्यचिन्नहि दुर्बुद्धेः छन्दतो जायते...

View Article


In defense of a candle..

In defense of a candle..The duty,the function, the dharma of a candle is just to burn.. and shed light.. light as bright as it can produce shed more light and shed light till it evaporates all its...

View Article

we seem to be in a stupour

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितंव्यापारैर्बहुकार्य-भार-गुरुभिः कालो न विज्ञायते।दृष्ट्वा जन्म-जराविपत्ति-मरणं त्रासश्च नोत्पद्यतेपीत्वा मोहमयीं प्रमादमदिरामुन्मत्त भूतं जगत्॥भर्त्रुहरेः...

View Article

Paarvathi the Uma walking slowly towards Lord Shambhu

A picture of the Mother of the Universe,Uma the daughter of Himavan,a sublime one Indeed..Just think of Devi Paarvathi the Uma walking slowly towards Lord Shambhu, with a garland of Mahuva or Mahooka...

View Article

lord Krishna and Bhagavatham are one and the same..

In Padmapuranam, it is said that Krishna Himself has manifested in the form of Bhagavatam...श्रीमद भाग्वताख्योयं प्रत्यक्ष कृष्ण एव हि स्वीकृतोसि मया नाथ मुक्त्यर्थं भवसागरे(padmapuranam utharakhandam...

View Article


Each person has preferences according to his taste.

मक्षिकाः व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः।नीचाः कलहमिच्छन्ति सन्धिमिच्छन्ति पण्डिताः॥नीतिसारे ६०makṣikāḥ vraṇamicchanti dhanamicchanti pārthivāḥ|nīcāḥ kalahamicchanti sandhimicchanti paṇḍitāḥ||...

View Article

inseparable...

प्रदक्षिणप्रक्रमणात् कृशानोःउदर्चिषस्तन्मिथुनं चकाशे।मेरोरुपान्तेष्विव वर्तमानंअन्योन्यसंसक्तमहस्त्रियामं॥pradakṣiṇaprakramaṇāt kṛśānoḥudarciṣastanmithunaṁ cakāśemerorupānteṣviva...

View Article


to decide what is right and what is not so right..

अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप।धर्मश्च अधर्मरूपोऽस्ति तस्च ज्ञेयं विपश्चिता॥।महाभारते शान्तिपर्वे ३२-२०adharmarūpo dharmo hi kaścidasti narādhipa|dharmaśca adharmarūpo'sti tasca jñeyaṁ...

View Article

Wake not a sleeping lion

ज्वलति चलितेन्धनोग्निर्विप्रकृतः पन्नगः फणं कुरुते। प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः॥ कालिदासकृते अभिज्ञानशाकुन्तले अंकः ६ jvalati calitendhanognirviprakṛtaḥ pannagaḥ phaṇaṁ kurute|...

View Article


ekaslokee bharatham

ekaslokee bharatham आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनं द्यूते श्रीहरणं वने विहरणं मत्स्यालये वर्धनम् । लीलागोग्रहणं रणे वितरणं सन्धिक्रियाजृम्भणं भीष्मद्रोणसुयोधनादिमथनं एतन्महाभारतम् ॥ ādau...

View Article

eka shloka bhagavatham

आदौ देवकी देव गर्भजननं गोपी गृहे वर्धनम् मायापूतना जीवितापहरणं गोवर्धनोद्धारनम्। कंस च्छेदन कौरवादि हननं कुन्ती तनूजावनम् एतद् भागवतम् पुराण कथितम् श्रीकृष्ण लीलामृतम्॥ ādau devakī deva garbhajananaṁ...

View Article

Eka Sloka Ramayanam

Eka Sloka Ramayanam  ഏക ശ്ലോക രാമായണം पूर्वं राम तपोवनानि गमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणं वालीनिग्रहणं समुद्रतरणं लङ्कापुरी दाहनम् पश्चाद्रावण कुम्भकर्णहननं एतद् हि रामायणं...

View Article
Browsing all 2378 articles
Browse latest View live