Quantcast
Channel: kanfusion
Browsing all 2090 articles
Browse latest View live

the worst readers and students|

the worst readers and students|गीती शीघ्री शिरः कम्पी यथालिखितपाठकः।अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः॥पाणिनिशिक्षायाम्॥gītī śīghrī śiraḥ kampī yathālikhitapāṭhakaḥ|anarthajño'lpakaṇṭhaśca ṣaḍete...

View Article


six supreme boons.

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च।वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन्॥ १९हितोपदेशे मित्रलाभे॥विदुर नीत्यां arthāgamo nityamarogitā ca priyā ca bhāryā...

View Article


How Ramayana was presented to the world by Valmiki..

How Ramayana was presented to the world by Valmiki..------------------------------------------From Valmikiramayanam.Balakandam.. Sargam 3=================Sage Valmiki of great erudition and penance...

View Article

Write Ramayanam in detail.. Brahma Tells Valmiki.. 2

Write Ramayanam in detail.. Brahma Tells Valmiki.. 2continued from last postरहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः। रामस्य सह सौमित्रेः राक्षसानाम् च सर्व्वशः॥३४ वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा...

View Article

Write Ramayanam in detail.. Brahma Tells Valmiki.. 1

Write Ramayanam in detail.. Brahma Tells Valmiki.. 1--------------------------------------------------------आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः।चतुर्मुखो महातेजा द्रष्टुम् तम् मुनिपुङ्गवं॥२३Valmiki...

View Article


Write Ramayanam in detail.. Brahma Tells Valmiki.. 3

Write Ramayanam in detail.. Brahma Tells Valmiki.. 3(continued from the previous post..)तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः।मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः॥४०While the sage Valmiki...

View Article

Musings 114

The material given below was referred to me for comments and translation आम् । रसोनगुणानुक्त्वा "पलाण्डुस्तद्गुणान्न्यूनः"इति वक्ति वाग्भटः । “पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः । पलाण्डुलु...

View Article

noisy but insignificant..

निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान्।न हि स्वर्णे ध्वनिस्तादृक् यादृक् कंसे प्रजायते॥ यशस्तिलक चम्प्वौ।nissārasya padārthasya prāyeṇāḍambaro mahān|na hi svarṇe dhvanistādṛk yādṛk kaṁse prajāyate||...

View Article


time does not wait on us....

time does not wait on us....----------------------------------The advice of Rama to Bharatha consoling him on the death of their father Dasaratha and pointing out the duty of everyone just to continue...

View Article


there can be no bad mother...

तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषेकुपुत्रो जायेत क्वचिदपि कुमाता न भवति .आदि शङ्कर भगवत्पादाः देव्यपराथ क्षमापण स्तोत्रेtathaapi tvam sneham mayi nirupamam yatprakurushekuputro jaayet...

View Article

Inaction and death are synonymous..

अतिजीवति वित्तेन सुखं जीवति विद्यया ।किंचिज्जीवति शिल्पेन ऋते कर्म न जीवति ॥ atijīvati vittena sukhaṃ jīvati vidyayā |kiṃcijjīvati śilpena ṛte karma na jīvati || Sanskrit quote nr. 543...

View Article

futile to advise people who are adamant and wayward

नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात्प्रवादिताम्।शुक्रषाड्गुण्यगुप्तापि प्रक्षीणा दैत्यसन्ततिः॥ ६४क्षेमेन्द्रकृते चारुचर्यायाम्॥nopadeśe'pyabhavyānāṁ mithyā kuryātpravāditām|śukraṣāḍguṇyaguptāpi prakṣīṇā...

View Article

do not serve a wretched boss

नासेव्यसेवया दध्यात् दैवाधीने धने धियम्।भीष्मद्रोणादयो याताः क्षयं दुर्योधनाश्रयात्॥२२क्षेमेन्द्रकृते चारुचर्यायाम्॥nāsevyasevayā dadhyāt daivādhīne dhane dhiyam|bhīṣmadroṇādayo yātāḥ kṣayaṁ...

View Article


keep the body clean..

पुण्यपूतशरीरः स्यात्सततं स्नाननिर्मलः।तत्याज वृत्रहा स्नानात्पापं वृत्रवधार्जितम्॥३क्षेमेन्द्रविरचिते चरुचर्यायाम्॥puṇyapūtaśarīraḥ syātsatataṁ snānanirmalaḥ|tatyāja vṛtrahā snānātpāpaṁ...

View Article

we will not live for ever.

स्थिरताशां न बध्नीयाद् भुवि भावेषु भाविषु।रामो रघुः शिबिः पाण्डुः क्व गतास्ते नराधिपाः॥ ६२क्षेमेन्द्रकविविरचिते चारुचर्यायाम्॥sthiratāśāṁ na badhnīyād bhuvi bhāveṣu bhāviṣu|rāmo raghuḥ śibiḥ pāṇḍuḥ kva...

View Article


senses lead even the best astray..

senses lead even the best astray..तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत्।विश्वामित्रोपि सोत्कण्ठः कण्ठे जग्राह मेनकाम्॥३६क्षेमेन्द्रप्रणीते चारुचर्यायाम्॥tīvre tapasi līnānāmindriyāṇāṁ na...

View Article

be objective and choose the right alone

अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम्।अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना॥२युक्तियुक्तमुपादेयं वचनं बालकादपि।अन्यत्तृणमिव त्याज्यमप्युक्तं पद्मजन्मना॥३योगवासिष्टे द्वितीयप्रकरणे...

View Article


shuklabaradharam vishnum...

A question was posed to me.,'Please tell, from where "suklambaradaram Vishnum....." manthram is taken sir, I am not getting its source."-----------------------शूक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं...

View Article

to be a teacher...

Funny thoughts..How one should behave when he is destined to lead and he is a teacher too..my fond desire in life was to be a teacher.. I have taught children and even youth not as a professional...

View Article

men of class..

अद्यापि नोज्झति हरः किल कालकूटं कुर्मो बिभर्ति धरणीं खलु पृष्ठभागे।अम्भोनिधिर्वहति दुस्तरवादवग्निम्ं अङ्गीकृतं सुकृतिनः परिपालयन्ति॥समयोचितपद्यमालिकायाम्॥adyāpi nojjhati haraḥ kila kālakūṭaṁ kurmo...

View Article
Browsing all 2090 articles
Browse latest View live