Quantcast
Channel: kanfusion
Browsing all 2093 articles
Browse latest View live

the guru and the shishya.. a story

a story comes to mind..A guru and shishya were about to cross a river in flood..The shisya was full of reverence for the Guru..And his faith in guru's wisdom was complete and unequivocal..The Guru...

View Article


right foot forward

प्रयाणकाले च गृहप्रवेशे विवाहकालेऽपि च दक्षिणाङ्घ्रीम्।कृत्वाग्रतः शत्रु पुरप्रवेशे वामं विदद्याच्चरणं नृपालः॥बृहस्पति नीति॥prayāṇakāle ca gṛhapraveśe vivāhakāle'pi ca dakṣiṇāṅghrīm|kṛtvāgrataḥ śatru...

View Article


head and heart non in sync ..

मनीषिणः सन्ति न ते हितैषिणोहितैषिणः सन्ति न ते मनीषिणः।सुहृत्च विद्वानपि दुर्लभो नृणांयथौषधं स्वादु हितं च दुर्लभम्॥५८बल्लालदेवस्य भोजप्रभन्धे॥mānīṣiṇaḥ santi na te hitaiṣiṇohitaiṣiṇaḥ santi na te...

View Article

five golden qualities of man

पात्रे त्यागी गुणे रागी संविभागी च बन्धुषु। शास्त्रे बोद्धा रणे योद्धा पुरुषः पञ्चलक्षणः॥ pātre tyāgī guṇe rāgī saṁvibhāgī ca bandhuṣu| śāstre boddhā raṇe yoddhā puruṣaḥ pañcalakṣaṇaḥ||subhashitamThe...

View Article

wasted life

जीवितं तदपि जीवितमध्ये गण्यते सुकृतिभिः पुंसाम्।ज्ञान विक्रम- कला -कुल- लज्जा- त्याग- भोग रहितं विफलं यत्॥भोजप्रबन्धे ५६jīvitaṁ tadapi jīvitamadhye gaṇyate sukṛtibhiḥ puṁsām|jñāna vikrama- kalā -kula-...

View Article


steady erosion...

अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः।पैशुन्यात् भिद्यते स्नेहः वाचा भिद्येत कातरः॥विष्णुशर्मणः पञ्चतन्त्रे मित्रभेदे॥ambhasā bhidyate setustathā mantro'pyarakṣitaḥ|paiśunyāt bhidyate snehaḥ vācā...

View Article

friendship is a natural policy for all

अपि संपूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः।नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते॥पञ्चतन्त्रे महासुभाषितसञ्ग्रहे चapi saṁpūrṇatāyuktaiḥ kartavyāḥ suhṛdo budhaiḥ|nadīśaḥ paripūrṇo'pi...

View Article

no one is really safe, especially from fate...

व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदंबध्यन्ते निपुणैरगाधसलिलान्मीनाः समुद्रादपि।दुर्णीतं किमिहास्ति किं च सुकृतं कः स्थानलाभे गुणःकालः सर्वजनान् प्रसारितकरो गृह्णाति दूरादपि॥पञ्चतन्त्रे...

View Article


plan the best way possible and face with firmness

केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः।तस्योच्छेदसमारम्भो विषादपरिवर्जनम्॥विष्णुशर्मणः पञ्चतन्त्रेkevalaṁ vyasanasyoktaṁ bheṣajaṁ nayapaṇḍitaiḥ|tasyocchedasamārambho viṣādaparivarjanam||viṣṇuśarmaṇaḥ...

View Article


The hare and the lion ... a story

बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।पश्य सिंहो मदोन्मत्तः शशकेन निपातितः॥समयोचितपद्यमालिका----buddhiryasya balaṁ tasya nirbuddhestu kuto balam|paśya siṁho madonmattaḥ śaśakena...

View Article

Honour the guest...that is our duty...our culture..

अपूजितोऽतिथिर्यस्य गृहाद्याति विनिश्वसन्।गच्छन्ति विमुखास्तस्य पितृभिः सह देवताः॥विष्णुशर्मणः पञ्चतन्त्रे॥apūjito'tithiryasya gṛhādyāti viniśvasan|gacchanti vimukhāstasya pitṛbhiḥ saha...

View Article

we are blessed when friends seek us and grace our house

ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले।आगच्छन्ति गृहे येषाम् कार्यार्थं सुहृदो जनाः॥पञ्चतन्त्रे १।२८५te dhanyāste vivekajñāste sabhyā iha bhūtale|āgacchanti gṛhe yeṣām kāryārthaṁ suhṛdo...

View Article

spend properly...

न देवेभ्यो न विप्रेभ्यो न बन्धुभ्यो न चात्मने।जलारिनृपचोरेभ्यः निश्चयं धननाशनम्॥ गरुडपुराणे॥na devebhyo na viprebhyo na bandhubhyo na cātmane|jalārinṛpacorebhyaḥ niścayaṁ dhananāśanam|| garuḍapurāṇe||A...

View Article


bliss of enlightenment... bliss of ignorance

ये च मूढतमाः लोके ये च बुद्धे परं गताः।ते एव सुखं एधन्ते मध्यमः क्लिश्यते जनः॥महाभारते १२-२५-२८ye ca mūḍhatamāḥ loke ye ca buddhe paraṁ gatāḥ|te eva sukhaṁ edhante madhyamaḥ kliśyate janaḥ||mahābhārate...

View Article

do not hoard, share...

मूर्खो न हि ददात्यर्थं नरो दारिद्र्यशङ्कया।प्राज्ञस्तु वितरत्यर्थं नरो दारिद्र्यशङ्कया॥बलालदेवस्य भोजप्रबन्धे॥mūrkho na hi dadātyarthaṁ naro dāridryaśaṅkayā|prājñastu vitaratyarthaṁ naro...

View Article


words do wonders...

धत्ते श्रियं सृजति कीर्तिमघं लुनीतेमित्रत्वमानयति हन्त विरोधिनोपि।यात्यध्वभिः प्रतिपदं सुमनोनुकूलैर्गौः कामदुक्कमिव नापहरत्यनर्थम्॥कल्हणकृते राजतरङ्गिण्याम्॥७-७८९dhatte śriyaṁ sṛjati kīrtimaghaṁ...

View Article

timing is the essence

कार्यमण्वपि काले तु कृतमेत्युपकारताम्।महदप्युपकारोऽपि रिक्ततामेत्यकालतः॥योगवासिष्ठे १-०७-२६kāryamaṇvapi kāle tu kṛtametyupakāratām|mahadapyupakāro'pi riktatāmetyakālataḥ||yogavāsiṣṭhe 1-07-26We lose so...

View Article


our culture is to be polite and hospitable...

चक्षुर्दद्यात् मनो दद्याद्वाचं दद्याच्च सूनृतम्।उत्थाय चासनं दद्यादेष धर्मः सनातनः॥महाभारतेcakṣurdadyāt mano dadyādvācaṁ dadyācca sūnṛtam|utthāya cāsanaṁ dadyādeṣa dharmaḥ sanātanaḥ||mahābhārateThe...

View Article

opportunism

कातर्यं दुर्विनीतत्वं कार्पण्यमविवेकिता।सर्वे मार्जन्ति कवयः शालीनां मुष्टिकिङ्कराः॥चाटुचाणकःkātaryaṁ durvinītatvaṁ kārpaṇyamavivekitā |sarve mārjanti kavayaḥ śālīnāṁ...

View Article

refuse to speak or hear scandals

न वाच्यः परिवादोऽयं न श्रोतव्यः कथंचन।कर्णवथ पिधातव्य प्रस्थेयं चान्यतो भवेत्॥महाभारते शान्तिपर्वे १३२-१२na vācyaḥ parivādo'yaṁ na śrotavyaḥ kathaṁcana|karṇavatha pidhātavyaū prastheyaṁ cānyato...

View Article
Browsing all 2093 articles
Browse latest View live