musings 58
The basic texture of Indian culture of old was different. The learned persons lived the lives of Rishis and Tapswins, frugal and disciplined life.And those who were learned never flaunted their...
View ArticleGovardhara Puja and Govinda Pattabhishekam
Govardhara Puja and Govinda Pattabhishekam.The worship of the mountain Govardhana.. the benevolent guardian angel of the cowherds and tillers of Brindavana..Krishna was growing in all glory in Gokulam...
View Articlemusings 59
For a brahmin or Varni Hindu, mantras and prayers in Sanskrit, even if the worshiper does not understand the meaning, makes him feel more comfortable..For a Christian Latin or Aramese or Hebrew or...
View ArticleKanakadhaaraa Stotram
Kanakadhaaraa StotramofShri Shankara Bhagavat Pada(An attempt at translation by K V Ananthanarayanan)Stanza 1अङ्गं हरेः पुळकभूषणमाश्रयन्तीं भृङ्गाङ्गनेव मुकुळाभरणं तमालम्।अङ्गीकृताखिलविभूतिरपाङ्गलीला...
View Articlekeep quiet
कोलाहले काककुलस्य जाते विराजते कोकिलकूजितं किम्।परस्परं संवदतां खलानां मौनं विधेयं सततं सुधीभिः॥सुभाषितशतकम्॥kolāhale kākakulasya jāte virājate kokilakūjitaṁ kim|parasparaṁ saṁvadatāṁ khalānāṁ maunaṁ...
View Articlegilt edged security
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम्। अहार्यत्वाद् अनर्घ्यत्वाद् अक्षायत्वाद् च सर्वदा॥ हितोपदेशे॥ sarvadravyeṣu vidyaiva dravyamāhuranuttamam| ahāryatvād anarghyatvād akṣāyatvād ca sarvadā||...
View Articlebe in good company
यादृशैः सन्निविशते यादृशांश्चोपसेवते।यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः॥महाभारते विदुरवाक्येyādṛśaiḥ sanniviśate yādṛśāṁścopasevate|yādṛgicchecca bhavituṁ tādṛgbhavati pūruṣaḥ||mahābhārate...
View Articlefickle by nature
मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत्।मा मदो मर्कटो मत्स्यो मकारा दश चञ्चलाः॥mano madhukaro megho madyapo matkuṇo marut|mā mado markaṭo matsyo makārā daśa cañcalāḥ||मनो मधुकरो मेघो मानिनी मदनो मरुत्।मा...
View Articlebe grounded, be realistic
चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः। नासमीक्ष्यापरं स्थानं पूर्वमायतनं त्यजेत्॥ हितोपदेशे॥ calatyekena pādena tiṣṭhatyekena paṇḍitaḥ| nāsamīkṣyāparaṁ sthānaṁ pūrvamāyatanaṁ tyajet|| hitopadeśe|| A...
View Articlesilence is a boon ...
मूर्खोऽपि शोभते तावत्सभायां वस्त्रवेष्टितः।तावच्च शोभते मूर्खो यावत्किंचिन्न भाषते॥समयोचितपद्यमालिकायाम्॥mūrkho'pi śobhate tāvatsabhāyāṁ vastraveṣṭitaḥ|tāvacca śobhate mūrkho yāvatkiṁcinna...
View Articlesacrifice is supreme
हसता लभ्यते नारी रुदता लभ्यते धनम्।पठता लभ्यते विद्या त्यजता लभ्यते यशः॥समयोचितपद्यमालिका॥hasatā labhyate nārī rudatā labhyate dhanam|paṭhatā labhyate vidyā tyajatā labhyate...
View Articlethink well and act
गुणदोषावनिश्चित्य विधिनं ग्रहनिग्रहे।स्वनाशाय यथा न्यस्तो दर्पात् सर्पमुखे करः॥नारायनपण्डितस्य हितोपदेशे॥guṇadoṣāvaniścitya vidhinaṁ grahanigrahe|svanāśāya yathā nyasto darpāt sarpamukhe...
View Articlechoose the right candidate
न देयमर्थलुब्धाय पिशुनायास्थिराय च।भक्तिश्रद्धाविहीनाय शुश्रूषाविमुखाय च॥मन्त्रमहार्णवेna deyamarthalubdhāya piśunāyāsthirāya ca|bhaktiśraddhāvihīnāya śuśrūṣāvimukhāya ca||mantramahārṇaveThe text...
View ArticleWeapons given by Visvamitra to Rama
Weapons given by Visvamitra to Ramawas reading Valmikiramayanam Balakandam, chapter 28.. In this chapter and the earlier Chapter, the details of potent weapons that were taught to Rama by sage...
View ArticleSita tells a story.....
Sita tells a story.....---------------------------पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः।कस्मिंश्चिदभवत् पुण्ये वने रतमृगद्विजे॥१६तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः।खाड्गपाणिरथागच्छदाश्रमं...
View ArticleThe childhood of Rama and his brothers
The childhood of Rama and his brothers...A friend asked me to give some details from Valmikiramayanam about the the Balaleelas and school education of Rama and his siblings.. as described in...
View Articlerarest among the rare
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा। शीलं च दुर्लभा तत्र विनयस्तत्र सुदुर्लभः॥ अग्निपुराणे naratvaṁ durlabhaṁ loke vidyā tatra sudurlabhā| śīlaṁ ca durlabhā tatra vinayastatra sudurlabhaḥ||...
View Articlelife is beyond mere body
देहे पातिनि का रक्षा यशो रक्ष्यमपातवत्।नरः पतितकायोपि यशःकायेन जीवति॥ ५३बल्लालदेवस्य भोजप्रभन्धे॥dehe pātini kā rakṣā yaśo rakṣyamapātavat|naraḥ patitakāyopi yaśaḥkāyena jīvati|| 53ballāladevasya...
View Articletwo eyes but just one tongue
ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा। अक्षिणी द्वे मनुष्याणां जिह्वा त्वेकैव निर्मिता॥ īkṣaṇaṁ dviguṇaṁ proktaṁ bhāṣaṇasyeti vedhasā| akṣiṇī dve manuṣyāṇāṁ jihvā tvekaiva nirmitā||See more, talk...
View Articleservice is more than heaven
न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् ।कामये दुःखतप्तानां प्राणिनाम् आर्तिनाशनम् ॥na tvaham kaamaye raajyam, na swargam na apunarbhavamkaamaye duHkhataptaanaam praaninaam...
View Article