अर्थेप्सुता परं दुःखं अर्थप्राप्तौ ततोऽधिकम्
अर्थेप्सुता परं दुःखं अर्थप्राप्तौ ततोऽधिकम्।जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्॥महाभारते आदिपर्वे॥arthepsutā paraṁ duḥkhaṁ arthaprāptau tato'dhikam|jātasnehasya cārtheṣu viprayoge...
View Articleधिग्जीवितं शास्त्रकलोज्झितस्य
धिग्जीवितं शास्त्रकलोज्झितस्य धिग्जीवितं चोद्यमवर्जित्स्य।धिग्जीवितं व्यर्थमनोरथस्य धिग्जीवितं ज्ञातिपराजितस्य॥स्कान्द पुराणेdhigjīvitaṁ śāstrakalojjhitasya dhigjīvitaṁ codyamavarjitsya|dhigjīvitaṁ...
View Articlemusings 317
Thinking, although cumbersome at first is the only real sadhana.Newton or Einstein Shankara or Socrates Homer or kalidasa or Kannadasan or Karl marx or even Hitler ..all were great thinkers.Clarity and...
View ArticleMusings 318
First, the concept of God is just a creation of human beings by definition.. Variously, he is defined as omniscient, omnipresent and omnipotent.. It is also believed he created everythings. It is also...
View ArticleMusings 319
I think everyone has the right or at least can afford most of the times, to ignore others and turn blind eyes towards the greatness of others..But some do not stop there..They penetrate the grounds...
View Articleन हि मलयचन्दनतरुः परशुहतः स्रवति पूयम्
अपमानितोऽपि कुलजो न वदति पारुष्यं स्वभावदाक्षिण्यात्।न हि मलयचन्दनतरुः परशुहतः स्रवति पूयम्॥महासुभाषितसङ्ग्रहः १९१९apamānito'pi kulajo na vadati pāruṣyaṁ svabhāvadākṣiṇyāt|na hi malayacandanataruḥ...
View Articleगोविन्दगतचित्तस्य विषमप्यमृतायते
हरिभक्तिविहीनस्य सुधापि गरलायते।गोविन्दगतचित्तस्य विषमप्यमृतायते॥ कृष्णभक्तिरसामृते॥haribhaktivihīnasya sudhāpi garalāyate|govindagatacittasya viṣamapyamṛtāyate|| kṛṣṇabhaktirasāmṛte||Even Amrutham or...
View Articleवरं रामान्न रावणात्
रामादपि च मर्त्तव्यं मर्त्तव्यं रावणादपि।एताभ्यां यदि मर्त्तव्यं वरं रामान्न रावणात्॥rāmādapi ca marttavyaṁ marttavyaṁ rāvaṇādapi|etābhyāṁ yadi marttavyaṁ varaṁ rāmānna rāvaṇāt||When Ravana threatens...
View Articleवचने का दरिद्रता
हस्तादपि न दातव्यं गृहादपि न दीयते।परोपकारणार्थाय वचने का दरिद्रता॥hastādapi na dātavyaṁ gṛhādapi na dīyate|paropakāraṇārthāya vacane kā daridratā||Some smart people just do not use their hands to...
View Articleआनन्द गोविन्द मुकुन्द राम
आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति।वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानाम् व्यसनानि मोक्षे॥कुलशेखर मुकुन्दमाला॥ānanda govinda mukunda rāma nārāyaṇānata nirāmayeti|vaktuṁ samartho'pi na...
View Articleशास्त्राय च सुखाय च
प्रातः स्नानं गवां सेवा आरामः पुष्पवाटिका।मातापित्रोश्च शुश्रूषा शास्त्राय च सुखाय च॥prātaḥ snānaṁ gavāṁ sevā ārāmaḥ puṣpavāṭikā|mātāpitrośca śuśrūśā śāstrāya ca sukhāya ca||The following activities...
View Articlemusings 320
Mahabharatam is an Itihasam.. meaning "Iti haa aasa""इति हा आस "" such wonderful incidents did happen" (Wonderful does not mean the incident was right or wrong in itself..)..It is a chronicle.. the...
View Articleहुतं च दत्तं च तथैव तिष्ठति
शिक्षा क्षयं गच्छति कालपर्ययात्सुबद्धमूला निपतन्ति पादपाःजलं जलस्थानगतं च शुष्यतिहुतं च दत्तं च तथैव तिष्ठति ॥ ६५ ॥ कर्णभारम् २२Education and training may get depleted if not practiced for long time....
View Articleदानं न दत्तं न तपश्च तप्तं
दानं न दत्तं न तपश्च तप्तं नाराधितौ शङ्करवासुदेवौ।अग्नौ रणे वा न हुतश्च कायः शरीर किं प्रार्थयसे सुखानि॥dānaṁ na dattaṁ na tapaśca taptaṁ nārādhitau śaṅkaravāsudevau|agnau raṇe vā na hutaśca kāyaḥ...
View Articlemusings 321
In sanskrit and in most indian languages funny stories with Ravana as the butt of ridicule have appeared in plenty.The great malayalam satirist and poet kunchan nambiar has written a funny story of...
View Articleयात्यधोऽधो व्रजत्युच्चैर्नरः स्वैरेव कर्मभिः
यात्यधोऽधो व्रजत्युच्चैर्नरः स्वैरेव कर्मभिःकूपस्य खनिता यद्वत् प्राकारस्येव कारकः ॥ हितोपदेशम् २.४८.A person goes up or reaches high levels in life or goes down in stature essentially through his own...
View Articleगतानुगतिको लोकः
गतानुगतिको लोकः न लोको पारमार्थिकः।बालुकालिङ्गमात्रेण गतं मे ताम्रभाजनम्॥gatānugatiko lokaḥ na loko pāramārthikaḥ|bālukāliṅgamātreṇa gatam me tāmrabhājanam||"The world or its average constituents...
View Articleतस्मात्प्रजापालनमात्रबुद्ध्या हतेषु देहेषु गुणाः धरन्ते
धर्मो हि यत्नैः पुरुषेण साध्यः भुजङ्गजिह्वाचपला नृपश्रियः।तस्मात्प्रजापालनमात्रबुद्ध्या हतेषु देहेषु गुणाः धरन्ते॥कर्णभारेdharmo hi yatnaiḥ puruṣeṇa sādhyaḥ bhujaṅgajihvācapalā...
View Articleमुहूर्तं ज्वलितं श्रेयो
मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् । महाभारतेmuhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram । mahābhārateTo burn brilliantly for a few moments spreading the intense glow and glory all around...
View Articleभवत्येकैव सा क्षमा
जन्मप्रभृति वक्रस्य हलस्य च खलस्य च ।सोढुं तयोर्मुखाक्षेपं भवत्येकैव सा क्षमा॥janmaprabhṛti vakrasya halasya ca khalasya ca|soḍhuṁ tayormukhākṣepaṁ bhavatyekaiva sā kṣamā||The crooked man and the...
View Article