Quantcast
Channel: kanfusion
Browsing all 2090 articles
Browse latest View live

musings 308

yes, it takes really a solid character even to guess that there are some weak points in oneself..And it is all the more great if a sincere attempt is made to effect possible corrections..The attempt...

View Article


musings309

Confusion again is only a state of mind..but that is there like the uncertainty principle in quantum physics.Then, nobody can introduce anyone to spirituality..everyone is spiritual all along the...

View Article


musings310

The difficulty with many of the learned (so called learned I should say) orators is to partially lift from ancient scriptures of Hinduism and add ones own philosophy which is not according to any Hindu...

View Article

प्रायः श्वश्रूस्नुषयोः न दृश्यते सौहृदं लोके

कुटिला लक्ष्मीर्यत्र प्रभवति न सरस्वती वसति तत्र।प्रायः श्वश्रूस्नुषयोः न दृश्यते सौहृदं लोके॥kuṭilā lakṣmīryatra prabhavati na sarasvatī vasati tatra|prāyaḥ śvaśrūsnuṣayoḥ na dṛśyate sauhṛdaṁ...

View Article

हेलया राजहंसेन यत् कृतं कलकूजनम्

हेलया राजहंसेन यत् कृतं कलकूजनम्।न तद् वर्षशतेनापि जानात्याशिक्षितुं बकः॥helayā rājahaṁsena yat kṛtaṁ kalakūjanam|na tad varṣaśatenāpi jānātyāśikṣituṁ bakaḥ||The happy royal swan swim around the...

View Article


यः पृष्ट्वा कुरुते कार्यान् पृष्टव्यान् स्वान् हितान् गुरून्

यः पृष्ट्वा कुरुते कार्यान् पृष्टव्यान् स्वान् हितान् गुरून्।न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि॥yaḥ pṛṣṭvā kurute kāryāṇ pṛṣtavyān svān hitān gurūn|na tasya jāyate vighnaḥ kasmiṁścidapi...

View Article

निभृतं यत्युपक्रियते तदपि महांतो वहत्युच्चैः

तरुमूलादिषु निहितं जलमाविर्भवति पल्लवाग्रेषु।निभृतं यत्युपक्रियते तदपि महांतो वहत्युच्चैः॥tarumūlādiṣu nihitaṁ jalamāvirbhavati pallavāgreṣu|nibhṛtaṁ yatyupakriyate tadapi mahāṁto vahatyuccaiḥ||We pour...

View Article

अनुसृता सतां वर्त्म यदल्पमपि तद्बहु॥

अनुसृता सतां वर्त्म यदल्पमपि तद्बहु॥anusṛtā satāṁ vartma yadalpamapi tadbahu||The path tread by men of quality is indeed very difficult to emulate. However following that even to very little extent...

View Article


श्री सुब्रह्मण्य भुजङ्गम्

 ശ്രീ സുബ്രഹ്മണ്യ ഭുജംഗംश्री सुब्रह्मण्य भुजङ्गम्सदा बालरूपाऽपि विघ्नाद्रिहन्त्री महादन्तिवक्त्राऽपि पञ्चास्यमान्या विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं काऽपि कल्याणमूर्तिः॥ १॥ സദാ...

View Article


musings 311

One's writing and use of linguistic techniques should be used for effective communication of facts and ideas.One should always keep in mind the needs and standard of the readersAfter all the utility of...

View Article

Your lotus feet Krishna

Your lotus feet KrishnaNicely and softy they danced in gokulam and vrindavanAnd there was a deadly dance by the same pair on the venomous hoods of kaliyaAnd with tiny strides they walked up to the...

View Article

Our range of vision is restricted. but Krishna views everything

Our range of vision is restricted.But Krishna views things startingfrom the infinite pastspanning the presentandcovering the infinite future.He is anaadimadhya and anantha.We can trust in Him and His...

View Article

अमृतं चैव मृत्युश्च द्वयं देहप्रतिष्ठितम्

अमृतं चैव मृत्युश्च द्वयं देहप्रतिष्ठितम्।मोहादापद्यते मृत्युः सत्येनापद्यतेऽमृतम्॥amṛtaṁ caiva mṛtyuśca dvayaṁ dehapratiṣṭhitam|mohādāpadyate mṛtyuḥ satyenāpadyate'mṛtam||सुभाषितम्Immortality and...

View Article


ये नास्तिकाः निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः

ये नास्तिकाः निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः।अधर्मज्ञा गताचारास्ते भवन्ति गतायुषः॥सायणविरचिते सुभाषित्सुधानिधौ॥ye nāstikāḥ niṣkriyāśca guruśāstrātilaṅghinaḥ|adharmajñā gatācārāste bhavanti...

View Article

Poothana

Poothanathe first and last, Krishna was feeling the love of a mother... Maybe he was closing his eyes because he cannot bear the woman who breastfeeds him die.. Perhaps Krishna was not prepared to show...

View Article


a very complicated issue

This is a very complicated issue. In many puranic stories even gods or great personages fall into disgrace because of karmas or curses and they take birth as enemies of the divine and fight with the...

View Article

न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित्

अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम्।न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित्॥सुभाषितरत्नभाङ्डागारेabuddhimāśritānāṁ ca kṣantavyamaparādhinām|na hi sarvatra pāṇḍityaṁ sulabhaṁ puruṣe...

View Article


त्रीणि तत्र न कारयेत्

वाग्वादश्चार्थसंबन्दः परोक्षे दारभाषणम्।यदिच्छेद्विपुलाम् मैत्रीं त्रीणि तत्र न कारयेत्॥vāgvādaścārthasaṁbandaḥ parokṣe dārabhāṣaṇam|yadicchedvipulām maitrīṁ trīṇi tatra na kārayet||If you want staple...

View Article

तटिनि तटद्रुमपातनपातकमेकं चिरस्थायी

यास्यति जलधर समयस्तव च समृद्धिर्लघीयसी भविता।तटिनि तटद्रुमपातनपातकमेकं चिरस्थायी॥yāsyati jaladhara samayastava ca samṛddhirlaghīyasī bhavitā|taṭini taṭadrumapātanapātakamekaṁ cirasthāyī||River, you are...

View Article

त्वयि जातापराधानां त्वमेव शरणम् मम

भूमौ स्खलितपादानां भुमिरेवावलंबनम्।त्वयि जातापराधानां त्वमेव शरणम् मम॥bhūmau skhalitapādānāṁ bhumirevāvalaṁbanam|tvayi jātāparādhānāṁ tvameva śaraṇam mama||If my feet slip or flounder while I walk...

View Article
Browsing all 2090 articles
Browse latest View live