musings 288
𝐖𝐞 𝐤𝐧𝐨𝐰 𝐭𝐡𝐚𝐭 𝐭𝐡𝐢𝐧𝐠𝐬 𝐭𝐡𝐚𝐭 𝐚𝐫𝐞 𝐭𝐨 𝐡𝐚𝐩𝐩𝐞𝐧𝐚𝐬 𝐚 𝐦𝐚𝐭𝐭𝐞𝐫 𝐨𝐟 𝐫𝐮𝐥𝐞,𝐚𝐬 𝐚 𝐦𝐚𝐭𝐭𝐞𝐫 𝐨𝐟 𝐫𝐨𝐮𝐭𝐢𝐧𝐞𝐨𝐫 𝐞𝐯𝐞𝐧 𝐚𝐬 𝐚 𝐦𝐚𝐭𝐭𝐞𝐫 𝐨𝐟𝐡𝐢𝐠𝐡 𝐩𝐫𝐨𝐛𝐚𝐛𝐢𝐥𝐢𝐲, 𝐰𝐨𝐮𝐥𝐝 𝐡𝐚𝐩𝐩𝐞𝐧..𝐰𝐡𝐞𝐭𝐡𝐞𝐫 𝐰𝐞 𝐥𝐢𝐤𝐞 𝐢𝐭 𝐨𝐫 𝐧𝐨𝐭..𝐰𝐞 𝐜𝐚𝐧 𝐜𝐡𝐨𝐨𝐬𝐞 𝐣𝐮𝐬𝐭 𝐫𝐞𝐦𝐚𝐢𝐧 𝐢𝐧 𝐟𝐞𝐚𝐫,𝐦𝐚𝐤𝐞...
View Articlemusings 289
𝐈 𝐚𝐦 𝐚 𝐯𝐞𝐫𝐲 𝐢𝐧𝐭𝐞𝐧𝐬𝐞 𝐬𝐭𝐮𝐝𝐞𝐧𝐭 𝐨𝐟 𝐀𝐝𝐯𝐚𝐢𝐭𝐚𝐦.. 𝐭𝐡𝐞 𝐭𝐡𝐞𝐨𝐫𝐢𝐞𝐬 𝐨𝐟 𝐭𝐡𝐞 𝐞𝐩𝐡𝐞𝐦𝐞𝐫𝐚𝐥 𝐧𝐚𝐭𝐮𝐫𝐞 𝐨𝐟 𝐭𝐡𝐢𝐧𝐠𝐬 𝐨𝐧𝐝 𝐭𝐡𝐚𝐭 𝐛𝐫𝐚𝐡𝐦𝐚 𝐬𝐚𝐭𝐚𝐲𝐚𝐦 𝐣𝐚gan 𝐦𝐢𝐭𝐡𝐲𝐚.. 𝐚𝐫𝐞 𝐧𝐨𝐭 𝐥𝐨𝐬𝐭 𝐨𝐧 𝐦𝐞.𝐁𝐮𝐭 𝐰𝐡𝐞𝐧 𝐨𝐧𝐞 𝐟𝐞𝐞𝐥𝐬 𝐭𝐡𝐞 𝐩𝐫𝐞𝐬𝐞𝐧𝐜𝐞 𝐨𝐟 𝐨𝐧𝐞 𝐢𝐧 𝐬𝐞𝐚𝐫𝐜𝐡 𝐨𝐟...
View Article𝐀 𝐡𝐚𝐧𝐝𝐟𝐮𝐥 𝐨𝐟 𝐪𝐮𝐨𝐭𝐞𝐬 𝐨𝐧 𝐭𝐡𝐞 𝐬𝐮𝐩𝐫𝐞𝐦𝐞 𝐬𝐢𝐠𝐧𝐢𝐟𝐢𝐜𝐚𝐧𝐜𝐞 𝐨𝐟 𝐞𝐦𝐢𝐧𝐞𝐧𝐭 𝐚𝐧𝐝 𝐥𝐨𝐟𝐭𝐲 𝐪𝐮𝐚𝐥𝐢𝐭𝐢𝐞𝐬
गुरुतां नयन्ति हि गुणाः न हि संहतिः॥किरातार्जुनीयेगुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः॥ उत्तररामचरितेशरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः॥चाणक्यनीतिशास्त्रेगुण खल्वनुरागस्य कारणं न...
View Articlemusings 290
I happened to see a discussion thread started by a friend four years ago..The question raised was in essence whether it was right for even devout people who visit temples to manage to jump the queue of...
View Articlemusings 291
My religious faith emphasizes the principle that one cannot get anything for free..And if I receive any benefits, material or spiritual, from anyone either on my request or given to me without me...
View Articleशुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च।शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः॥इन्दिश्चे स्प्रूचे ५१९ १९५ पञ्चतन्त्रेamitraṁ kurute mitraṁ mitraṁ dveṣṭi hinasti ca|śubhaṁ vettyaśubhaṁ pāpaṁ...
View Articlemusings 292
𝐈𝐟 𝐢𝐭 𝐢𝐬 𝐜𝐥𝐚𝐢𝐦𝐞𝐝 𝐭𝐡𝐚𝐭 𝐬𝐢𝐧 𝐢𝐬 𝐧𝐨𝐭 𝐚 𝐟𝐚𝐜𝐭𝐨𝐫 𝐢𝐧 𝐇𝐢𝐧𝐝𝐮𝐢𝐬𝐦(𝐚𝐬 𝐬𝐨𝐦𝐞𝐨𝐧𝐞 𝐭𝐫𝐢𝐞𝐝 𝐭𝐨 𝐢𝐦𝐩𝐥𝐲.. 𝐚𝐧𝐝 𝐬𝐭𝐚𝐭𝐞𝐝 𝐭𝐡𝐚𝐭 𝐬𝐢𝐧 𝐢𝐬 𝐚 𝐂𝐡𝐫𝐢𝐬𝐭𝐢𝐚𝐧 𝐜𝐨𝐧𝐜𝐞𝐩𝐭)𝐭𝐡𝐚𝐭 𝐬𝐭𝐚𝐭𝐞𝐦𝐞𝐧𝐭 𝐢𝐬 𝐧𝐨𝐭 𝐜𝐨𝐫𝐫𝐞𝐜𝐭..𝐈𝐧 𝐟𝐚𝐜𝐭 𝐃𝐡𝐚𝐫𝐦𝐚𝐬𝐚𝐬𝐭𝐫𝐚𝐬 𝐚𝐧𝐝 𝐦𝐚𝐧𝐲 𝐏𝐮𝐫𝐚𝐧𝐚𝐬 𝐰𝐡𝐢𝐜𝐡...
View Articleपरतोषयिता न कश्च स्वगतो यस्य गुणोऽस्ति देहिनः।
परतोषयिता न कश्च स्वगतो यस्य गुणोऽस्ति देहिनः।परदोषकथाभिरल्पकः सुजनं तोषयितुं किलेच्छति॥शार्ङ्गधर पद्धतिः इन्दिश्चे स्प्रूचे १६९६paratoṣayitā na kaśca svagato yasya guṇo'sti...
View Articlemusings 293
we Hindus believe that the diseases afflict the body as the result of Karma..If any short circuiting is applied our weight of papam will remain and will have to be expiated by deferred suffering..In...
View Articleनहि सममेतैरन्नदानं प्रधानम्
तुरगशत सहस्रं गोगजानाञ्च लक्षंकनकरजतपात्रं मेदिनीं सागरान्ताम्।विमलकुलवधूनां कोटिकन्याश्च दद्यान्न हि नहि सममेतैरन्नदानं प्रधानम्।कविभट्ट पद्यसङ्ग्रहः॥turagaśata sahasraṁ gogajānāñca...
View ArticleMahanyasam ..general outline
Mahanyasam ..general outlineMahanyasam is the ceremonial invocation of lord shiva and his devatas with vedic mantras ..the lord is invoked in kumbhas or pitchers filled with sacred water etc and also...
View Articlerudram,chamakam,rudraikadashini,Lghu Rudram,Maharudram,Atitudram
chanting the whole eleven anuvakams of Srirudram followed by eleven anuvakams of chamakam is called the sadharana rudra japam.chanting srirudram once followed by the first anuvakam of chamakam, then...
View Articleसमूलोन्मूलनं कुर्याद्वार्योघो मृदुशीतलः
वने प्रज्वलितो वह्निः दहन् मूलानि रक्षति।समूलोन्मूलनं कुर्याद्वार्योघो मृदुशीतलः॥इन्दिस्चे स्प्रूचे २७१९ पञ्चतन्त्रेvane prajvalito vahniḥ dahan mūlāni rakṣati|samūlonmūlanaṁ kuryādvāryogho...
View Articleसत्यमेवेश्वरो लोके सत्यं पद्माश्रिता सदा।
कुलीनमकुलीनं वा वीरं पुरुषमानिनम्।चारित्रमेव व्याक्याति शुचिं वा यदि वाशुचिम्॥ayodhyaa kaande 109- 4 Rama to Jabaaliसत्यमेवेश्वरो लोके सत्यं पद्माश्रिता सदा।सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्॥Ak...
View Articlemusings 294
The problem with us is that we do not follow up earnestly what we plan.There is no scarcity in delivering high sounding words, with songs to the accompaniment of drums, dining and dancingBut in every...
View Articlemusings 295
If there are no close relatives close friends and people who belong to our own clan community region state and even who share this beautiful earth life is meaningless.There is neither glory or...
View Articlemusings 296
Is it easy to change the identity and name of a person just by sprinkling some water on his head and declaring that he shall be known by a different identity from that moment..?I am ananthnarayana...
View Articleसज्जमानामकार्येषु निरुन्धुर्मन्त्रिणो नृपम्।
सज्जमानामकार्येषु निरुन्धुर्मन्त्रिणो नृपम्।गुरूणामिव चैतेषां शृणुयाद्वचनं नृपः॥इन्दिस्चे स्प्रूचे ३११० कामान्दकीयनीतिसारेsajjamānāmakāryeṣu nirundhurmantriṇo nṛpam|gurūṇāmiva caiteṣāṁ śṛṇuyādvacanaṁ...
View Articleक्लीबाः हि दैवमैवेकं प्रशंसन्ति न पौरुषम्
क्लीबाः हि दैवमैवेकं प्रशंसन्ति न पौरुषम्।दैवं पुरुषकारेण घ्नति शूराः सदोद्यमाः॥इन्दिश्चे स्प्रूचे ३९८९ अग्निपुराणे॥klībāḥ hi daivamaivekaṁ praśaṁsanti na pauruṣam|daivaṁ puruṣakāreṇa ghnati śūrāḥ...
View Articleदैवायत्तं यतः सर्वं तस्मात्सन्तोषमाश्रयेत्॥
ईप्सितं मनसः सर्वं कस्य संपद्यते सुखम्।दैवायत्तं यतः सर्वं तस्मात्सन्तोषमाश्रयेत्॥इन्दिश्चे स्प्रूचे ११४८ वृद्धचाणक्यīpsitaṁ manasaḥ sarvaṁ kasya saṁpadyate sukham|daivāyattaṁ yataḥ sarvaṁ...
View Article