Quantcast
Channel: kanfusion
Browsing all 2378 articles
Browse latest View live

The best thing I know is that I know very little.. very little quite close to...

And maybe I cannot understand that but when people just pat on the back of one another about their vast reading and knowledge and familiarity with books and I find that all of them or at least most of...

View Article


मन्निन्दया यदि जनाः परितोषमेति

मन्निन्दया यदि जनाः परितोषमेति नन्वप्रयत्नसुलभोऽयमनुग्रहो मे।श्रेयोऽर्थिनो हि पुरुषाः परतुष्टिहेतोर्दुःखार्जितानपि धनानि परित्यजन्ति॥ जीवन्मुक्तिविवेकेmannindayā yadi janāḥ paritoṣameti...

View Article


we live and thrive more on ego rather than reality especially in personal...

All do plan. I agree.But planning is of no practical use when the micro as well as the macro peripheries are hazy. I am sorry to say..we live and thrive more on ego rather than reality especially in...

View Article

In kerala, we are exposed to Sanskrit first through Malayalam

In kerala, we are exposed to Sanskrit first through Malayalam.. and even now the chaste Malayalam is almost sixty to seventy percent Sanskrit- oriented. Most of the poetic works in Malayalam including...

View Article

कोशव्यसनमुच्यते

अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः।घोषणं दूरसंस्थानं कोशव्यसनमुच्यते॥हितोपदेशे इन्दिश्चे स्प्रुचे ५९ativyayo'napekṣā ca tathārjanamadharmataḥ|ghoṣaṇaṁ dūrasaṁsthānaṁ kośavyasanamucyate||hitopadeśe...

View Article


अतो हास्यतरं लोके किञ्चिदन्यत्र विद्यते

अतो हास्यतरं लोके किञ्चिदन्यत्र विद्यते।यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम्॥ महाभारते।ato hāsyataraṁ loke kiñcidanyatra vidyate|yatra durjana ityāha durjanaḥ sajjanaṁ svayam|| mahābhārate|Can you...

View Article

अतथ्यान्यपि तथ्यानि दर्शयन्त्यति पेशलाः

अतथ्यान्यपि तथ्यानि दर्शयन्त्यति पेशलाः। समे निम्नोन्नतानीव चित्रकर्मविदो जनाः॥ हितोपदेशे ईन्दिस्च् ष्प्रुचे ४८atathyānyapi tathyāni darśayantyati peśalāḥ| same nimnonnatānīva citrakarmavido janāḥ||...

View Article

real planning and strategization

अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च संगमार्थम्।आपत्प्रपन्नस्य च मोक्षणार्थं यन्मत्र्यतेऽसौ परमो हि मन्त्रः॥ईन्द् स्प्रुचे ६२ शार्ङ्गधरपद्धतिatītalābhasya surakṣaṇārthaṁ bhaviṣyalābhasya ca...

View Article


चतुर्थोपाय साध्ये तु रिपौ सान्त्वमपक्रिया

चतुर्थोपाय साध्ये तु रिपौ सान्त्वमपक्रिया।स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति॥२२२९८९० पञ्चतन्त्रेcaturthopāya sādhye tu ripau sāntvamapakriyā|svedyamāmajvaraṁ prājñaḥ ko'mbhasā...

View Article


musings 265

Saying that there should no pride in anything does not mean that one should let all and sundry to ride rough over his head.We can give respect,empathy,affection,show concern,listen to our peers and...

View Article

whether karadayan nombu is karva chouth

Some friend asked whether karadayan nombu is karva chouthMy clarificationThis is a function celebrated by Tamil speaking people..everywhere.The migrants from Tamilnadu too celebrate this.It is...

View Article

यस्मिन्यथा वर्तते यो मनुष्य

 यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिन्स्तथा वर्तितव्यं स धर्मः।मायाचारो मायया बाधितव्यः साध्वाचारः साधुना प्रत्युपेयः॥महाभारतेyasminyathā vartate yo manuṣyastasminstathā vartitavyaṃ sa dharmaḥ।māyācāro...

View Article

गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम्

गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम्ईश्वरीम् सर्वभूतानाम् तामिहोपह्यये श्रियम्॥ऋग्वेदकिले श्रीसूक्ते॥gandhadvārām durādharṣām nityapuṣṭām karīṣiṇīmīśvarīm sarvabhūtānām tāmihopahyaye...

View Article


पलायनैर्नापयाति निश्चला भविव्यता

पलायनैर्नापयाति निश्चला भविव्यता।देहिनः पुच्छसंलीना वह्निज्वालेव पक्षिणाम्॥राजतरङ्गिणी ७-२२२palāyanairnāpayāti niścalā bhavivyatā|dehinaḥ pucchasaṁlīnā vahnijvāleva pakṣiṇām||rājataraṅgiṇī 7-222A very...

View Article

ॐ आपोहिष्ठा मयोभुवः। तान ऊर्जेदधातन

ॐ आपोहिष्ठा मयोभुवः। तान ऊर्जेदधातन। महेरणाय चक्षसे। योवश्शिवतमो रसः। तस्य भाजयतेह नः। उशतिरिव मातरः। तस्मा अरं गमामवः। यस्य क्षयाय जिन्वथ। आपोजनयथा च नः॥om āpohiṣṭhā mayobhuvaḥ | tāna ūrjedadhātana|...

View Article


The three Charamaslokas in Vaishnavism

The three Charamaslokas in Vaishnavism..___________________________________When we talk of Charama Slokam, we tend to think of some mantrams we utter in the ears of a person who is on the throes of...

View Article

musings 266

When we read a beautiful piece of literary accomplishment , a sweet song, a captivating painting or for that matter discover anything that is beautiful, we almost start feeling that we have become one...

View Article


यशस्विनो रणाश्वमेधे पशुतामुपागताः

तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या। प्रयान्ति तामाशुगतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः॥ काव्यप्रकाशे॥ इन्द् स्प्रुचे २४९४tapasvibhiryā sucireṇa labhyate prayatnataḥ...

View Article

पुरुषकारेण विना दैवं न सिद्ध्यति

यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।तथा पुरुषकारेण विना दैवं न सिद्ध्यति॥हितोपदेशे॥yathā hyekena cakreṇa na rathasya gatirbhavet|tathā puruṣakāreṇa vinā daivaṁ na siddhyati||hitopadeśe||A very useful...

View Article

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि राघव

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि राघव।तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः॥वाल्मीकिरामायणे २-१००-५९yāni mithyābhiśastānāṁ patantyaśrūṇi rāghava|tāni putrapaśūn ghnanti...

View Article
Browsing all 2378 articles
Browse latest View live