Quantcast
Channel: kanfusion
Browsing all 2090 articles
Browse latest View live

यथा यथा न हीयेरन् तथा कुर्यात् महीमतिः॥

उच्चावचकराः न्याय्याः पूर्वराज्ञां युधिष्टिर।यथा यथा न हीयेरन् तथा कुर्यात् महीमतिः॥महाभारते॥१२-८८-१३ महासुभाषितसङ्ग्रहे ६३१९uccāvacakarāḥ nyāyyāḥ pūrvarājñāṁ yudhiṣṭira|yathā yathā na hīyeran tathā...

View Article


musings 231

Often natural writers and intrinsically fair minded persons view the world from their angle and evaluate the situations from a fair man's perspective.You are right from your angle and you are a nice...

View Article


Happy Sankranti.. Happy Pongal..

We are entering the daytime of the Divine beings once again..From Karkidakam to Dhanu.. the Gods were having a long night..The men were expected more to study and brush up their skills in the best way...

View Article

प्रभूतवयसः पुंसो धियः पाकः प्रवर्तते

प्रभूतवयसः पुंसो धियः पाकः प्रवर्तते।जीर्णस्य चन्दनतरोरामोदः उपजायते॥कुसुमदेवकृते दृष्टान्तशतके॥prabhūtavayasaḥ puṁso dhiyaḥ pākaḥ pravartate|jīrṇasya candanatarorāmodaḥ upajāyate||kusumadevakṛte...

View Article

अल्पकार्यकराः सन्ति ये नराः बहुभाषिणः

अल्पकार्यकराः सन्ति ये नराः बहुभाषिणः।शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम्॥alpakāryakarāḥ santi ye narāḥ bahubhāṣiṇaḥ|śaratkālinameghāste nūnaṁ garjanti kevalam||Fellows who do very little seem to...

View Article


अज्ञाननाशिनी प्रज्ञा भावना भवनाशिनी

दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम्।अज्ञाननाशिनी प्रज्ञा भावना भवनाशिनी॥dāridryanāśanaṁ dānaṁ śīlaṁ durgatināśanam|ajñānanāśinī prajñā bhāvanā bhavanāśinī||A mind to help others with gifts and...

View Article

musings 231

we grow....from good company we get promoted or graduate to a state where we can live all alone in glorious solitude.from there we proceed to withdrawal of all desires..when desires are abandoned or...

View Article

But then without Krishna, Mahabharatham would not have been what it is

But then without Krishna, Mahabharatham would not have been what it is..His direct or indirect involvement on each major issue.. especially after the Princes are all grown up.. simply steered the...

View Article


अपठाः पण्डिताः केचित् केचित्पठितपण्डिताः

अपठाः पण्डिताः केचित् केचित्पठितपण्डिताः।अपठाः मूर्खका केचित् केचित् पठितमूर्खकाः॥apaṭhāḥ paṇḍitāḥ kecit kecitpaṭhitapaṇḍitāḥ|apaṭhāḥ mūrkhakā kecit kecit paṭhitamūrkhakāḥ||There are many people who...

View Article


लोके ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते

नानुद्योगवता न च प्रवसता मानं न चोत्कर्षतानालस्योपहतेन नालसमनसा नाचार्यविद्वेषिणा।न भ्रूभंगकटाक्षसुन्दरमुखीं सीमन्तिनीं ध्यायतालोके ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते॥nānudyogavatā na ca...

View Article

प्रयत्ने समस्ते केचिदेव स्युः फलभागिनः

प्रयत्ने समस्ते केचिदेव स्युः फलभागिनः।क्षीरोदमथनाद्देवैरमृतं प्रापि नासुरैः॥कुसुमदेव् दृष्टान्तशतकम्॥prayatne samaste kecideva syuḥ phalabhāginaḥ|kṣīrodanmathanāddevairamṛtaṁ prāpi nāsuraiḥ||kusumadev...

View Article

musings 232

the problem with an epic like Mahabharatham is that it is a mixture of facts and fiction..neither of the warring factions were epitomes of virtue or completely evil either..There can be victory for one...

View Article

न स्वे सुखे कुरुते वै प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः

न स्वे सुखे कुरुते वै प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः।दत्वा न पश्चात् कुरुतेऽनुतापं न कथ्यते पुरुषार्थशीलः॥महाभारते उद्योगपर्वनि ३३-९४ विदुरवाक्येna sve sukhe kurute vai praharṣaṁ nānyasya duḥkhe...

View Article


वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः

वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः।आशीर्वादपरो नित्यमेष राजपुरोहितः॥आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः।आर्यशीलगुणोपेतः एष वैद्य विधीयते॥vedavedāṅgatattvajño japahomaparāyaṇaḥ|āśīrvādaparo nityameṣa...

View Article

अत्मारामतया हिताहितसमः स्वस्थो हरः पातु वः

भीतिर्नास्ति भुजङ्गपुङ्गवविषात्प्रीतिर्न चन्द्रामृतात्नाशौचं हि कपालदामलुलनात् शौचं च गङ्गाजलात्।नोद्वेगस्चितिभस्मना न सुखं गौरीस्तनालिङ्गनात्अत्मारामतया हिताहितसमः स्वस्थो हरः पातु वः॥bhītirnāsti...

View Article


न द्वौ लोकावपि तनुभृतां राजसेवापराणाम्

नेषां सन्ध्याविधिरविकलो नाच्युतार्चार्पि साङ्गा।न स्वे काले हवननियमो नापि वेदार्थचिन्ता॥न क्षुद्वेला नियतमशनं नापि निद्रावकाशोन द्वौ लोकावपि तनुभृतां राजसेवापराणाम्॥neṣāṁ sandhyāvidhiravikalo...

View Article

मानसेनैव दुःखेन शरीरमुपतप्यते

मानसेनैव दुःखेन शरीरमुपतप्यतेअयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्मानसं शमयेत्तस्मात् ज्ञानेनाग्निमिवाम्बुना।प्रशान्ते मानसे दुःखे शरीरमुपशाम्यति॥महाभारतेmānasenaiva duḥkhena...

View Article


rituals might change.. yes, they must change

rituals might change.. yes, they must changescope for such change is provided in abundance in Shastras and in most religious practices allow such variations too..It has to be accepted that remarks,...

View Article

वाक्यं ब्रूयाद्रसज्ञः परिषदि समये सप्रमेयाप्रमत्तम्

तथ्यं पथ्यं सहेतु प्रियमितमृदुलं सारवद्दैन्यहीनंसाभिप्रायं दुरापं सविनयमशठं चित्रमल्पाक्षरं च।भह्वर्थं कोपशून्यं स्मितयुतघनदाक्षिण्यसंदेहहीनंवाक्यं ब्रूयाद्रसज्ञः परिषदि समये सप्रमेयाप्रमत्तम्॥tathyaṁ...

View Article

musings 233

I have complete faith in the nobility of human mind and its warmer instincts..When things are just normal,we feel minor jealousies,we indulge in comparisons,we try to assert our own superiority even in...

View Article
Browsing all 2090 articles
Browse latest View live