यथा यथा न हीयेरन् तथा कुर्यात् महीमतिः॥
उच्चावचकराः न्याय्याः पूर्वराज्ञां युधिष्टिर।यथा यथा न हीयेरन् तथा कुर्यात् महीमतिः॥महाभारते॥१२-८८-१३ महासुभाषितसङ्ग्रहे ६३१९uccāvacakarāḥ nyāyyāḥ pūrvarājñāṁ yudhiṣṭira|yathā yathā na hīyeran tathā...
View Articlemusings 231
Often natural writers and intrinsically fair minded persons view the world from their angle and evaluate the situations from a fair man's perspective.You are right from your angle and you are a nice...
View ArticleHappy Sankranti.. Happy Pongal..
We are entering the daytime of the Divine beings once again..From Karkidakam to Dhanu.. the Gods were having a long night..The men were expected more to study and brush up their skills in the best way...
View Articleप्रभूतवयसः पुंसो धियः पाकः प्रवर्तते
प्रभूतवयसः पुंसो धियः पाकः प्रवर्तते।जीर्णस्य चन्दनतरोरामोदः उपजायते॥कुसुमदेवकृते दृष्टान्तशतके॥prabhūtavayasaḥ puṁso dhiyaḥ pākaḥ pravartate|jīrṇasya candanatarorāmodaḥ upajāyate||kusumadevakṛte...
View Articleअल्पकार्यकराः सन्ति ये नराः बहुभाषिणः
अल्पकार्यकराः सन्ति ये नराः बहुभाषिणः।शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम्॥alpakāryakarāḥ santi ye narāḥ bahubhāṣiṇaḥ|śaratkālinameghāste nūnaṁ garjanti kevalam||Fellows who do very little seem to...
View Articleअज्ञाननाशिनी प्रज्ञा भावना भवनाशिनी
दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम्।अज्ञाननाशिनी प्रज्ञा भावना भवनाशिनी॥dāridryanāśanaṁ dānaṁ śīlaṁ durgatināśanam|ajñānanāśinī prajñā bhāvanā bhavanāśinī||A mind to help others with gifts and...
View Articlemusings 231
we grow....from good company we get promoted or graduate to a state where we can live all alone in glorious solitude.from there we proceed to withdrawal of all desires..when desires are abandoned or...
View ArticleBut then without Krishna, Mahabharatham would not have been what it is
But then without Krishna, Mahabharatham would not have been what it is..His direct or indirect involvement on each major issue.. especially after the Princes are all grown up.. simply steered the...
View Articleअपठाः पण्डिताः केचित् केचित्पठितपण्डिताः
अपठाः पण्डिताः केचित् केचित्पठितपण्डिताः।अपठाः मूर्खका केचित् केचित् पठितमूर्खकाः॥apaṭhāḥ paṇḍitāḥ kecit kecitpaṭhitapaṇḍitāḥ|apaṭhāḥ mūrkhakā kecit kecit paṭhitamūrkhakāḥ||There are many people who...
View Articleलोके ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते
नानुद्योगवता न च प्रवसता मानं न चोत्कर्षतानालस्योपहतेन नालसमनसा नाचार्यविद्वेषिणा।न भ्रूभंगकटाक्षसुन्दरमुखीं सीमन्तिनीं ध्यायतालोके ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते॥nānudyogavatā na ca...
View Articleप्रयत्ने समस्ते केचिदेव स्युः फलभागिनः
प्रयत्ने समस्ते केचिदेव स्युः फलभागिनः।क्षीरोदमथनाद्देवैरमृतं प्रापि नासुरैः॥कुसुमदेव् दृष्टान्तशतकम्॥prayatne samaste kecideva syuḥ phalabhāginaḥ|kṣīrodanmathanāddevairamṛtaṁ prāpi nāsuraiḥ||kusumadev...
View Articlemusings 232
the problem with an epic like Mahabharatham is that it is a mixture of facts and fiction..neither of the warring factions were epitomes of virtue or completely evil either..There can be victory for one...
View Articleन स्वे सुखे कुरुते वै प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः
न स्वे सुखे कुरुते वै प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः।दत्वा न पश्चात् कुरुतेऽनुतापं न कथ्यते पुरुषार्थशीलः॥महाभारते उद्योगपर्वनि ३३-९४ विदुरवाक्येna sve sukhe kurute vai praharṣaṁ nānyasya duḥkhe...
View Articleवेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः
वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः।आशीर्वादपरो नित्यमेष राजपुरोहितः॥आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः।आर्यशीलगुणोपेतः एष वैद्य विधीयते॥vedavedāṅgatattvajño japahomaparāyaṇaḥ|āśīrvādaparo nityameṣa...
View Articleअत्मारामतया हिताहितसमः स्वस्थो हरः पातु वः
भीतिर्नास्ति भुजङ्गपुङ्गवविषात्प्रीतिर्न चन्द्रामृतात्नाशौचं हि कपालदामलुलनात् शौचं च गङ्गाजलात्।नोद्वेगस्चितिभस्मना न सुखं गौरीस्तनालिङ्गनात्अत्मारामतया हिताहितसमः स्वस्थो हरः पातु वः॥bhītirnāsti...
View Articleन द्वौ लोकावपि तनुभृतां राजसेवापराणाम्
नेषां सन्ध्याविधिरविकलो नाच्युतार्चार्पि साङ्गा।न स्वे काले हवननियमो नापि वेदार्थचिन्ता॥न क्षुद्वेला नियतमशनं नापि निद्रावकाशोन द्वौ लोकावपि तनुभृतां राजसेवापराणाम्॥neṣāṁ sandhyāvidhiravikalo...
View Articleमानसेनैव दुःखेन शरीरमुपतप्यते
मानसेनैव दुःखेन शरीरमुपतप्यतेअयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्मानसं शमयेत्तस्मात् ज्ञानेनाग्निमिवाम्बुना।प्रशान्ते मानसे दुःखे शरीरमुपशाम्यति॥महाभारतेmānasenaiva duḥkhena...
View Articlerituals might change.. yes, they must change
rituals might change.. yes, they must changescope for such change is provided in abundance in Shastras and in most religious practices allow such variations too..It has to be accepted that remarks,...
View Articleवाक्यं ब्रूयाद्रसज्ञः परिषदि समये सप्रमेयाप्रमत्तम्
तथ्यं पथ्यं सहेतु प्रियमितमृदुलं सारवद्दैन्यहीनंसाभिप्रायं दुरापं सविनयमशठं चित्रमल्पाक्षरं च।भह्वर्थं कोपशून्यं स्मितयुतघनदाक्षिण्यसंदेहहीनंवाक्यं ब्रूयाद्रसज्ञः परिषदि समये सप्रमेयाप्रमत्तम्॥tathyaṁ...
View Articlemusings 233
I have complete faith in the nobility of human mind and its warmer instincts..When things are just normal,we feel minor jealousies,we indulge in comparisons,we try to assert our own superiority even in...
View Article