स्वकार्यपरकार्येषु यस्य बुद्धिः स्थिरा भवेत्
स्वकार्यपरकार्येषु यस्य बुद्धिः स्थिरा भवेत्।तस्य चैवेह पाण्डित्यं शेषाः पुस्तकवाचकाः॥सुभाषितपद्यरत्नकर् ३svakāryaparakāryeṣu yasya buddhiḥ sthirā bhavet|tasya caiveha pāṇḍityaṁ śeṣāḥ...
View Articleयदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम्
यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम्। न हि कस्तूरिकामोदः शपथेन विभाव्यते॥कुवलयानन्दे yadi santi guṇāḥ puṁsāṁ vikasantyeva te svayam| na hi kastūrikāmodaḥ śapathena...
View Articleगन्तव्यं नगरशते विज्ञानशतानि वीक्षितव्यानि
गन्तव्यं नगरशते विज्ञानशतानि वीक्षितव्यानि।नरपतिशतं च सेव्यं स्थानान्तरितानि भाग्यानि॥gantavyaṁ nagaraśate vijñānaśatāni vīkṣitavyāni|narapatiśataṁ ca sevyaṁ sthānāntaritāni bhāgyāni||One must not...
View Articleपुराकृतं कर्म तदेव भुज्यते दुष्कर्म नूनं तपसा च हीयते॥
सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा।पुराकृतं कर्म तदेव भुज्यते दुष्कर्म नूनं तपसा च हीयते॥sukhasya duḥkhasya na ko'pi dātā paro dadātīti kubuddhireṣā|purākṛtaṁ karma tadeva bhujyate...
View Articleतुष्यन्ति भोजनैर्विप्राः मयूराः घनगर्जितैः
तुष्यन्ति भोजनैर्विप्राः मयूराः घनगर्जितैः।साधवः परकल्याणैः खलाः परविपत्तिभिः॥tuṣyanti bhojanairviprāḥ mayūrāḥ ghanagarjitaiḥ|sādhavaḥ parakalyāṇaiḥ khalāḥ paravipattibhiḥ||Innocent and matter of fact...
View Articlemusings 226
If you cannot understand what you are -- at least to a reasonable extent,--you do not deserve to live.. Trying to put the blame on others rather than looking within yourself is just sillly...
View Articleचक्षुभ्यां हसते विद्वान् दन्तोद्घाटेन मध्यमः
चक्षुभ्यां हसते विद्वान् दन्तोद्घाटेन मध्यमः।अधमा अट्टहासेन न हसन्ति मुनीश्वराः॥इन्दिश्चे स्प्रूचे २२२१ सुभाषितार्णवेcakṣubhyāṁ hasate vidvān dantodghāṭena madhyamaḥ|adhamā aṭṭahāsena na hasanti...
View Articleहस्तमाक्षिप्य यातोऽसि बालकृष्ण किमद्भुतम्
हस्तमाक्षिप्य यातोऽसि बालकृष्ण किमद्भुतम्।हृदयाद्यदि निर्यासि पौरुषं गणयामि ते॥hastamākṣipya yāto'si bālakṛṣṇa kimadbhutam|hṛdayādyadi niryāsi pauruṣaṁ gaṇayāmi te||A devotee, perhaps a Gopika is...
View Articleहृदेव भक्तस्य गृहं तदीयम्
विनिर्मिते हेमसुमेरुशृङ्गैस्त्रैलोक्यसारैः खचितेऽपि रत्नैः।न मन्दिरोऽसौ समुदेति देवः हृदेव भक्तस्य गृहं तदीयम्॥कृष्णभक्तिरसामृतेvinirmite hemasumeruśṛṅgaistrailokyasāraiḥ khacite'pi ratnaiḥ|na...
View Articleसत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति
परपरिवादः परिषदि कथंचन पण्डितेन कर्तव्यः।सत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति॥नीतिद्विषष्ठिकाparaparivādaḥ pariṣadi kathaṁcana paṇḍitena kartavyaḥ|satyamapi tanna vācyaṁ yaduktamasukhāvahaṁ...
View Articleअम्बुजमम्बुनि जातं न हि दृष्टं जातमम्बुजादम्बु
अम्बुजमम्बुनि जातं न हि दृष्टं जातमम्बुजादम्बु।अधुना तद्विपरीतं चरणसरोजाद्विनिर्गता गङ्गा॥महासुभाषितसङ्ग्रहे २५८३ambujamambuni jātaṁ na hi dṛṣṭaṁ jātamambujādambu|adhunā tadviparītaṁ...
View Articleपूर्वमेवं परीक्ष्यं स्यात् व्रीडाकरमिदं न वा
पूर्वमेवं परीक्ष्यं स्यात् व्रीडाकरमिदं न वा। नृत्ते तु सम्प्रवृत्तस्य शिरः प्रावरणेन किम्॥ सभारञ्जक शतकम्pūrvamevaṁ parīkṣyaṁ syāt vrīḍākaramidaṁ na vā| nṛtte tu sampravṛttasya śiraḥ prāvaraṇena...
View Articleस्वगृहे पूर्ण आचारः परगेहे तदर्धकः
स्वगृहे पूर्ण आचारः परगेहे तदर्धकः। तदर्धकः परग्रामे पथि सूत्रवदाचरेत्॥ समयोचितपद्यमालिकाsvagṛhe pūrṇa ācāraḥ paragehe tadardhakaḥ| tadardhakaḥ paragrāme pathi sūtravadācaret||...
View Articlemusings 227
the fact is, people with physical challenges and malfunctions of organs would recognize their challenges mostly well in time..They will either fail to adjust and perishor would adapt themselves in the...
View Articleअश्वश्चेद् धावने वीरः भारस्य वहने खरः
विचित्रे खलु संसारे नास्ति किञ्चिन्निरथकः। अश्वश्चेद् धावने वीरः भारस्य वहने खरः॥vicitre khalu saṁsāre nāsti kiñcinnirathakaḥ| aśvaśced dhāvane vīraḥ bhārasya vahane kharaḥ||In this universe of great...
View Articleदुर्जनः प्रकृतिं याति सेव्यमानोऽपि नित्यशः
दुर्जनः प्रकृतिं याति सेव्यमानोऽपि नित्यशः।स्वेदनेनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम्॥इन्दिश्चे स्प्रूचे ११८१ पञ्चतन्त्रेdurjanaḥ prakṛtiṁ yāti sevyamāno'pi nityaśaḥ|svedanenābhyañjanopāyaiḥ...
View Articleस जीवन्नपि मृत एव
स जीवन्नपि मृत एव यो न विक्रमति प्रतिकूलेषु॥ नीतिवाक्यामृतेsa jīvannapi mṛta eva yo na vikramati pratikūleṣu|| nītivākyāmṛteA person who cannot show grit, valour and would not fight back even in...
View Articleनिर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम्
निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम्।वयोऽतिगे किं वनिताविलासः पयोगते किं खलु सेतुबन्धः॥nirvāṇadīpe kimu tailadānaṃ caure gate vā kimu sāvadhānam।vayo'tige kiṃ vanitāvilāsaḥ payogate kiṃ...
View Articleअमा पूर्णा गुरुं हन्ति प्रतिपदं पाठनाशिनी
अमा पूर्णा गुरुं हन्ति प्रतिपदं पाठनाशिनी।उभयोरष्टमी हन्ति शिष्यं हन्ति चतुर्दशी॥समयोचितपद्यमालिकाamā pūrṇā guruṃ hanti pratipadaṃ pāṭhanāśinī।ubhayoraṣṭamī hanti śiṣyaṃ hanti...
View Articleलब्दविद्यो गुरुं द्वेष्टि लब्धभार्यस्तु मातरम्।
लब्दविद्यो गुरुं द्वेष्टि लब्धभार्यस्तु मातरम्।लब्दपुत्रा पतिं नारी लब्दारोग्यश्चिकित्सकम्॥७७नीतिसारे॥।labdavidyo guruṁ dveṣṭi labdhabhāryastu mātaram|labdaputrā patiṁ nārī...
View Article