Quantcast
Channel: kanfusion
Browsing all 2090 articles
Browse latest View live

देवद्रव्येण या वृद्धिः गुरुर्द्रव्येण यद्धनम्।

देवद्रव्येण या वृद्धिः गुरुर्द्रव्येण यद्धनम्।तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत्॥devadravyeṇa yā vṛddhiḥ gururdravyeṇa yaddhanam|taddhanaṁ kulanāśāya mṛto'pi narakaṁ vrajet||If a person has managed...

View Article


musings 215

Sound commonsense should take precedence over anything and everything...The first lesson in commonsense is to realize that it is meaningless to communicate with persons who just have deluded themselves...

View Article


सारंगी सिंहशाबं स्पृशति सुतधिया

 सारंगी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्यघ्रपोतंमार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजंगम्।वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्तिश्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं...

View Article

न देवपूजा न च पात्रपूजा न श्राद्धधर्मश्च न साधु धर्मः

न देवपूजा न च पात्रपूजा न श्राद्धधर्मश्च न साधु धर्मः।लब्ध्वापि मानुष्यमिदं समस्तं कृतं मयारण्यविलाप तुल्यं॥Alas, I have made this beautiful human life futile similar to cry in the wilderness although...

View Article

न विद्यया केवलया तपसापि च पात्रता।

न विद्यया केवलया तपसापि च पात्रता।यत्र विद्या चरित्रं च तद्धि पात्रं प्रचक्ष्यते॥yaajnvalakya mitaaksharee samhitana vidyayā kevalayā tapasāpi ca pātratā|yatra vidyā caritraṁ ca taddhi pātraṁ...

View Article


स्वश्लाघा परनिन्दा च लक्षणं

स्वश्लाघा परनिन्दा च लक्षणं निर्गुणात्मनाम्।परश्लाघा स्वनिन्दा तु लक्षणं सद्गुणात्मनाम्॥svaślāghā paranindā ca lakṣaṇaṁ nirguṇātmanām|paraślāghā svanindā tu lakṣaṇaṁ sadguṇātmanām||Bragging about one’s...

View Article

कालक्षेपं न कारयेद्

धर्मारम्भे ऋणच्छेदे कन्यादाने धनागमे।शत्रुघातेऽग्निरोगे च कालक्षेपं न कारयेद्॥dharmārambhe ṛṇacchede kanyādāne dhanāgame|śatrughāte'gniroge ca kālakṣepaṁ na kārayed||One should never think of delayed...

View Article

व्रतभङ्गोऽतिदुःखाय प्राणा जन्मनि जन्मनि॥

प्राणान्तेऽपि न भङ्क्तव्यं गुरुसाक्षिकृतं व्रतम्।व्रतभङ्गोऽतिदुःखाय प्राणा जन्मनि जन्मनि॥prāṇānte'pi na bhaṅktavyaṁ gurusākṣikṛtaṁ vratam|vratabhaṅgo'tiduḥkhāya prāṇā janmani janmani||Even if it would...

View Article


कोपः क्षणेन सुकृतं यदर्जितं पूर्वकोट्यापि

एकेन दिनेन तनोः तेजः षण्मासिकं ज्वरो हन्ति।कोपः क्षणेन सुकृतं यदर्जितं पूर्वकोट्यापि॥ekena dinena tanoḥ tejaḥ ṣaṇmāsikaṁ jvaro hanti|kopaḥ kṣaṇena sukṛtaṁ yadarjitaṁ pūrvakoṭyāpi||The fire turns to...

View Article


एकस्य जीवितं दद्यान्न तु तुल्यं युधिष्टिर

यो दद्यात्काञ्चनं मेरुं कृत्स्नां चैव वसुन्धराम्।एकस्य जीवितं दद्यान्न तु तुल्यं युधिष्टिर॥महाभारतेyo dadyātkāñcanaṁ meruṁ kṛtsnāṁ caiva vasundharām|ekasya jīvitaṁ dadyānna tu tulyaṁ...

View Article

नास्तिकिञ्चन दुष्करम्

शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनःबुद्धिप्रारब्दकार्यस्य नास्तिकिञ्चन दुष्करम्॥भोजप्रबन्धे॥śarīranirapekṣasya dakṣasya vyavasāyinaḥbuddhiprārabdakāryasya nāstikiñcana duṣkaraṃ॥bhojaprabandhe॥No task...

View Article

गुणैरुत्तमतां याति न तु जातिप्रभावतः।

गुणैरुत्तमतां याति न तु जातिप्रभावतः।क्षीरोदधिसमुत्पन्नः कालकूतः किमुत्तमः॥guṇairuttamatāṁ yāti na tu jātiprabhāvataḥ|kṣīrodadhisamutpannaḥ kālakūtaḥ kimuttamaḥ||A person, an article or things gets...

View Article

musings 216

The wisdom of our elders was monumental and their maturity is almost impossible for us to emulate...Their faith in God was based on absolute trust.. They knew by instinct and faith that all that is...

View Article


यशोदया समा कापि देवतानां तु भूतले।

यशोदया समा कापि देवतानां तु भूतले।उलूखले यदा बद्धो मुक्तिदो मुक्तिमिच्छति॥yaśodayā samā kāpi devatānāṁ tu bhūtale|ulūkhale yadā baddho muktido muktimicchati||On this earth, there is no Divine being...

View Article

महात्मगुरुदेवानामश्रुपातः क्षितौ यदि

महात्मगुरुदेवानामश्रुपातः क्षितौ यदि।देशभ्रंशो महद्दुःखं मरणं च भवेत् ध्रुवम्॥mahātmagurudevānāmaśrupātaḥ kṣitau yadi|deśabhraṁśo mahadduḥkhaṁ maraṇaṁ ca bhavet dhruvam||If the state of affairs in a...

View Article


विरुद्धैरपि वस्तव्यं साधुभिर्धर्मदर्शिभिः।

विरुद्धैरपि वस्तव्यं साधुभिर्धर्मदर्शिभिः।दोषाः अपि हि साधूनां असतां च गुणैः समाः॥viruddhairapi vastavyaṁ sādhubhirdharmadarśibhiḥ|doṣāḥ api hi sādhūnāṁasatāṁ ca guṇaiḥ samāḥ||We should ensure that we...

View Article

musings 217

one can choose be honest, cordial and sincere..but that choice should be because of the realization that a smooth and decent life is not possible without that in the long run and more so because he...

View Article


musings 218

 Can it be denied that every human action, although primarily every action is selfish and self centred, has some utility for others too.. even accepting that such use is minimal..Take my own example.....

View Article

musings 219

I feel very strongly against a culture where some uppish intellectuals just portray all that exists around them as negative or even evil and by cleverly dishing out epithets and innuendos couched in...

View Article

musings 220

We express our ideas, of enduring value, mostly in written words..Usually we take care to ensure the rhyme and rhythm for the formation of the sentences, and often an attractive array of words succeeds...

View Article
Browsing all 2090 articles
Browse latest View live