Quantcast
Channel: kanfusion
Browsing all 2378 articles
Browse latest View live

the hands that touched Him..

अयं मे हस्तो भगवान् अयं मे भगवत्तरः अयं मे विश्वभेषजो अयं शिवाभिमर्शनः ayam me hasto bhagavAn ayam me bhagavattaraH ayam me vishvbheSaja ayam shivAbhimarshanaHthis hand of mine is the all powerful God...

View Article


Regarding some marriage rituals...

Regarding some marriage rituals...of tamil iyers..I am sure janavasam or whatever it is and kashi yatra are not part of any vedic ritual. Mangalya dharamam is also a debatable ritual. it is not a vedic...

View Article


Musings 20

at some stage in life a person should realize the fact that happiness and unhappiness, accomplishment or lack of it, all are just within himself.. and even the thought that he can be happy or unhappy...

View Article

Musings 21

अर्जुन उवाच-स्थाने हृषीकेश तव प्रकीर्त्याजगत् प्रहृष्यत्यनुरज्यते च।रक्षाम्सि भीतानि दिशोद्रवन्तिसर्वे नमस्यन्ति च सिद्धसङ्घाः॥भगवद्गीता ११- ३६arjuna uvāca-sthāne hṛṣīkeśa tava prakīrtyājagat...

View Article

Musings 22

I am recounting a funny story about Ramayana.. Seetha SwayamvaramThe marriage of Sita with Rama was on..after Rama broke the Sivadhanus.But Ravana was always a suitor for Sita, so being a very crafty...

View Article


sharavanodbhavam eeshasutam bhaje....

कनककुण्डलमण्डितषण्मुखम्कनकराजिविराजितशोभितम्। निशितशस्त्रशरासनधारिणम् शरवणोद्भवम् ईशसुतम् भजे॥ kanakakuṇḍalamaṇḍitaṣaṇmukham kanakarājivirājitaśobhitam| niśitaśastraśarāsanadhāriṇam śaravaṇodbhavam...

View Article

imponderables

नृपस्य चित्तम् कृपणस्य वित्तम्मनोरथाः दुर्जनमानवानाम्।पुरुषस्य भाग्यम् स्त्रियाः चरित्रम्देवो न जानाति कुतो मनुष्यः॥nṛpasya cittam kṛpaṇasya vittammanorathāḥ durjanamānavānām|puruṣasya bhāgyam striyāḥ...

View Article

nothing to be with us for ever

धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि सुतो श्मशाने।देहश्चितायां परलोकयाने धर्मानुगो गच्छति जीव एकः॥dhanāni bhūmau paśavaśca goṣṭhe bhāryā gṛhadvāri suto śmaśāne|dehaścitāyāṁ paralokayāne dharmānugo...

View Article


morality in a nutshell

न तद् परस्य सन्दध्यात् प्रतिकूलम् यद् आत्मनःएष संक्षेपतो धर्मः कामादन्यः प्रवर्तते॥na tad parasya sandadhyāt pratikūlam yad ātmanaḥeṣa saṁkṣepato dharmaḥ kāmādanyaḥ pravartate||This is from Manusmriti,...

View Article


the king and the lotus.. what do they have in common?

भूभृतामम्बुजानाम् च पत्रकोशवतामपि।दोषान्वयाद्व्यसनिनाम् संकुचन्ति ध्रुवम् श्रियः॥bhūbhṛtāmambujānām ca patrakośavatāmapi|doṣānvayādvyasaninām saṁkucanti dhruvam śriyaḥ||A king, even if he has a learned...

View Article

His ten forms ...

वेदान् उद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यम् दारयते बलिम् छलयते क्षत्रक्षयम् कुर्वते पौलस्त्यम् जयते हलम् कलयते कारुन्यमातन्वते म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यम् नमः॥जयदेवकृते...

View Article

complete neutrality..

पण्डिते चैव मूर्खे च बलवत्यपि निर्बले।ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता॥paṇḍite caiva mūrkhe ca balavatyapi nirbale|īśvare ca daridre ca mṛtyoḥ sarvatra tulyatā||Death is very impartial and it...

View Article

mindless following..

गतानुगतिको लोकः न लोको पारमार्थिकः।बालुकालिङ्गमात्रेण गतम् मे ताम्रभाजनम्॥gatānugatiko lokaḥ na loko pāramārthikaḥ|bālukāliṅgamātreṇa gatam me tāmrabhājanam||"The world or its average constituents...

View Article


just think yourself..

असंख्याः परदोषज्ञाः गुणज्ञा अपि केचन।स्वयमेव स्वदोषज्ञाःविद्यते यदि पञ्चषाः॥asaṁkhyāḥ paradoṣajñāḥ guṇajñā api kecana|svayameva svadoṣajñāḥvidyate yadi pañcaṣāḥ||There are innumerable people who can...

View Article

good things make other good things better...

पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः।शशिना च निशा निशया च शशी शशिना निशया च विभाति नभः॥payasā kamalaṁ kamalena payaḥ payasā kamalena vibhāti saraḥ|śaśinā ca niśā niśayā ca śaśī śaśinā niśayā ca...

View Article


the cover of silence....

स्वायत्तमेकान्तगुणम् विधात्रा विनिर्मितम् छादनमज्ञतायाः।विशेषतः सर्वविदाम् समाजे विभूषणम् मौनमपण्डितानाम्॥भर्तृहरेः नीतिशतकात्॥svāyattamekāntaguṇam vidhātrā vinirmitam chādanamajñatāyāḥ |viśeṣataḥ...

View Article

be in control.. keep eternal vigil

संस्नाप्यापि करी चेन्मुक्तो मलिनः क्षणात् भवेत्।स्नानान्ते यदि बद्धस्तिष्ठेदमलः तथैव सत्सङ्गात्।जातम् परमपवित्रम् मनः पुनर्वा विषयिसहवसात्मलिनम् स्यात्तच्चेशे बद्धम् तिष्ठेत्सुनिर्मलम्...

View Article


lust clouds wisdom

सुमहान्त्यपि शास्त्रानि धारयन्तो बहुश्रुतः।छेत्तारः संशयानाम् च क्लिश्यन्ते लोभमोहिताः॥sumahāntyapi śāstrāni dhārayanto bahuśrutaḥ|chettāraḥ saṁśayānām ca kliśyante lobhamohitāḥ||even the great men who...

View Article

Muaings 23

Of course God is the best by definition.. and I believe in God, and accept that God is the best tooTo accept God that way is easy because he does not seem to care whether I accept him or not .Some...

View Article

panchaadreeshvari mangalam....

पञ्चाद्रीश्वरि मङ्गळं हरिहरप्रेमाकृते मङ्गळंपिञ्छ्रालंकृत मङ्गळं त्रिजगतां आद्यप्रभो मङ्गळं।पञ्चास्यध्वज मङ्गळं प्रणमतां चिन्तामणे मङ्गळंपञ्चास्त्रोपम मङ्गळं श्रुतिशिरोलङ्कार सन्मङ्गळं॥pañcādrīśvari...

View Article
Browsing all 2378 articles
Browse latest View live