Quantcast
Channel: kanfusion
Browsing all 2088 articles
Browse latest View live

तमादिमध्यान्त विहीनमेकं

तमादिमध्यान्त विहीनमेकं विभुं चिदानन्दमरूपमदभुतम्उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम्।''-कैवल्य उपनिषद्tamaadimdhyaanta vihiinameka vibhum chidanandamaroopamadbhutham umaasahaayam...

View Article


a calm and happy mind...source of all that is good.. Maitrayani Upanishad

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्।प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते॥मैत्र्युपनिषद् ( मैत्रायन्युपनिषद् ) १-६cittasya hi prasādena hanti karma śubhāśubham|prasannātmātmani sthitvā...

View Article


Manusmriti and its relevance

People just quote Manu from secondary or tertiary sources..and many things are quoted out of context too.Added to this some views which could have been relevant or tolerable during the period when the...

View Article

manusmriti, its relevance 2

The presence and existence of a law text of such fundamental nature as Manusmriti.. on par with similar texts and edicts like that of Hammurabi (Babylon) in other parts of the globe is a reality and...

View Article

The foible and failure of a Hindu

The foible and failure of a Hindu is obvious.. Whereas the followers of other faiths and religions would forget even major schisms inter se and gel together to defend their faiths even on the face of...

View Article


Lingashtakam

 लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् ।जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम् ।रावणदर्पविनाशनलिङ्गं तत् प्रणमामि...

View Article

Happiness in the household

सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च।यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्॥मनुस्मृत्याम्॥३-६०santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca|yasminneva kule nityaṁ kalyāṇaṁ tatra...

View Article

Dharma defined by shastras..

Dharma defined by shastras..धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः।ह्रीर्विद्या सत्यमक्रोधः दशकं धर्मलक्षणम्॥मनुस्मृति ६-२२धृतिः धैर्यम्। अपराधेऽपि चित्तस्याविकारः क्षमा। अन्तःकरणसंयमः दमः। अस्तेयं...

View Article


the greatest astrologers and astronomers

सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः।कश्यपो नारदो गर्गो मारीचिर्मनुरङ्गिराः॥लोमशः पुलिशश्चैव च्यवनो यवनो भृगुः।शौनकोऽष्टादशश्चैते ज्योतिःशास्त्रप्रवर्त्तकाः॥sūryaḥ pitāmaho vyāso vasiṣṭho'triḥ...

View Article


Dhanvantari Mantram धन्वन्तरी मन्त्रम् ധന്വന്തരി മന്ത്രം

 Dhanvantari Mantramधन्वन्तरी मन्त्रम्ധന്വന്തരി മന്ത്രംStotram dhyanam സ്തോത്രം ധ്യാനം अच्युतानन्द गोविन्द नामोच्चारण भेषजात्। नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्। अच्युतानन्द गोविन्द विष्णो...

View Article

woman protects the home

वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते।मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम्॥चाणक्यनीत्याम्॥vittena rakṣyate dharmo vidyā yogena rakṣyate|mṛdunā rakṣyate bhūpaḥ satstriyā rakṣyate...

View Article

musings 139

now temple worship is usually confined to the following activities.1.Paying dakshina and other perks to priests and his satellites..2.Preparing a lot of food as offering to the deity and sumptuous...

View Article

musings 140

Happened to see a post somewhere that an Old man who is apparently a brahmin would have gone to the extent of accepting even a Christian Lady as his daughter in law, because he would do anything for...

View Article


पाण्डित्यं परमेश्वरि

पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवश्रयन्ते गिरांवैरिञ्चान्यपि गुम्फनानि विकलद्गर्वाणि शर्वाणि ते।स्तोतुं त्व्वं परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मांवाचालीकुरुते तथापि नितरां...

View Article

त्रियम्बककुटुम्बिनीं

त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरांपुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् |मतङ्गकुलनायिकां महिषमर्दनीं मातृकांभणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते ‖80‖From Mooka...

View Article


चन्द्रापीडां चतुरवदनां

चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलांकुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृंगाम् ।मारारातेर्मदनशिखिनं मांसलं दीपयन्तींकामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥ candrāpīḍāṃ caturavadanāṃ...

View Article

भुवनजननी भूषाभूतचन्द्रे

भुवनजननी भूषाभूतचन्द्रे नमस्ते कलुषशमनी कम्पातीरगेहे नमस्ते।निखिलनिगमवेद्ये नित्यरूपे नमस्ते परमशिवमयी पाशच्छेदहस्ते नमस्ते॥मूकपञ्चाशतीbhuvanajananī bhūṣābhūtacandre namaste kaluṣaśamanī kampātīragehe...

View Article


Procedure on conclusion of Pratishta as per Karika in the vaikhanasa Agamam

Procedure on conclusion of Pratishta as per Karika in the vaikhanasa Agamam( Sanskrit text extracted from the Vaikhanasa Agama Kosha published by Srivenkatesa University.. Tirumala Tirupati Devastanam...

View Article

musings 141

the first step in the learning process is to abandon inhibitions.. We will commit errors, and many errors would be laughed at or criticized, we cannot expect the audience to be genial.. Remember, the...

View Article

त्वयैव जगदंबया

त्वयैव जगदंबया भुवनमण्डलं सूयते त्वयैव करुणार्द्रया तदपि रक्षणं नीयते।त्वयैव खरकोपया नयनपावके हूयते वयैव किल नित्यया जगति सन्ततं स्थीयते॥मूकपञ्चाशत्यांtvayaiva jagadaṁbayā bhuvanamaṇḍalaṁ sūyate...

View Article
Browsing all 2088 articles
Browse latest View live