Quantcast
Channel: kanfusion
Browsing all 2382 articles
Browse latest View live

how to select a groom for your girl

आदौ कुलं परीक्षेत ततो विद्यां ततो वयः । शीलं धनं ततो रूपं देशं पश्चात् विवाहयेत् ॥ ādau kulaṃ parīkṣeta tato vidyāṃ tato vayaḥ | śīlaṃ dhanaṃ tato rūpaṃ deśaṃ paścāt vivāhayet ||. 4743...

View Article


Sachidananda Shivabhinava Nrisimha Bharathi SwaminaH of Sringeri

सच्चिदानन्दशिवाभिनव्य नृसिंहभारत्यभिधान्यतीन्द्रान् ।विद्यानिधीन् मन्त्रनिधीन् सदात्मनिष्ठान् भजे मानव शंभुरूपान् ॥विद्यानिधीन् The treasurehouse of great knowledgeमन्त्रनिधीन् repository of great...

View Article


The Lingaarchana mantras

NAMAH SHIVAAYAThe Lingaarchana mantras-------------------निधनपतये नमः।निधनपतान्तिकाय नमः।ऊर्ध्वाय नमः।ऊर्ध्वलिङ्गाय नमः।हिरण्याय नमः।हिरण्यलिङ्गाय नमाः।सुवर्णाय नमः।सुवर्णलिङ्गाय नमः।दिव्याय...

View Article

in praise of Lord Shiva

नमः शिवाय च शिवतराय चनमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय शङ्कराय श्रीमन्महादेवाय नमः॥namaste...

View Article

Krishna the best actor....

Krishna the best actor....निपीडयन्नग्रपदेन पृथ्वीं उन्नम्य देहं भृशमूर्ध्वबाहुः।पयोघटस्पर्शमनश्नुवानः त्रिविक्रमोऽभूत्परिहासपात्रम्॥सुकुमारकविविरचितौ श्रीकृष्णविलासकाव्ये ३-८८nipīḍayannagrapadena...

View Article


keep safe distance.

खलानां कष्टकानां च द्विविधैव प्रतिक्रिया।उपानन्मुखभङ्गो वा दूरतैव विसर्जनम्॥चाणक्यनीत्याम्khalānāṁ kaṣṭakānāṁ ca dvividhaiva pratikriyā|upānanmukhabhaṅgo vā dūrataiva visarjanam||cāṇakyanītyāmThere are...

View Article

the connection can snap at any moment

अश्नीत पिबत खादत जाग्रत संविशत तिष्ठत वा।सकृदपि चिन्त्याह्ना सावधिको देहबन्ध इति॥अप्पय्य दीक्षित वैराग्यशतके॥५४aśnīta pibata khādata jāgrata saṁviśata tiṣṭhata vā|sakṛdapi cintyāhnā sāvadhiko...

View Article

knowledge takes precedence over pedigree...

किं कुलेन विशालेन विद्याहीनस्य देहिनः अकुलीनोऽपि विद्यावान् देवैरपि स पूज्यते॥ चाणक्य नीति महासुभाषित सङ्ग्रहे च kiṃ kulena viśālena vidyāhīnasya dehinaḥ akulīno'pi vidyāvān devairapi sa pūjyate॥...

View Article


rare or even impossible...

सख्यं कारणनिर्व्यपेक्षमिनताहंकारहीना सतीभावो वीतजनापवाद उचितोक्तित्वं समस्तप्रियं।विद्वत्ता विभवान्विता तरुणिमा पारिप्लवत्वोज्झितोराजत्वम् विकळङ्कमत्र चरमे काले किलेत्यन्यथा॥कल्हणकृते राजतरङ्गिण्याम्॥...

View Article


death does not dare....

भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीताक्वचिदपि येन मुरारि समर्चाक्रियते तस्य यमेन न चर्चाIf one has read a little of Baghavat gita if one has drunk a drop of the holy waters of Ganga if one has...

View Article

think of Narayana

ब्रह्मोवाचये मानवा विगतरागपरापरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति।ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति॥३॥पाण्डवगीतासुbrahmovācaye mānavā vigatarāgaparāparajñā nārāyaṇam...

View Article

musings 118

If the mind is kept like that of an infant, it reacts to pleasure and pain spontaneously..Therefore, once the cause is removed, the feelings also recede quickly.And a state of equanimity or equipoise...

View Article

Gurus and Preceptors according to Indian Traditions..

Gurus and Preceptors according to Indian Traditions..A dear friend was raising an issue as to who is a guru and whether the teacher of today was the Guru of Indian traditions..I came across the...

View Article


She manifests in every woman...

विद्याः समस्ताः तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु। त्वयैकया पूरितमंबयैतत् का ते स्तुतिः स्तव्यपरापरोक्तिः॥ देवीमाहत्म्यं ११-६ मार्कण्डेयपुराणे vidyāḥ samastāḥ tava devi bhedāḥ striyaḥ samastāḥ...

View Article

best policy is to avoid ..

वर्जयेत् क्षुद्रसंवादमदुष्टस्य च दर्शनम्। विरोधं सह मित्रेण संप्रीतिं शत्रुसेविना॥ गरुडपुराणे आचारकाण्डे १०८-३ varjayet kṣudrasaṁvādamasduṣṭasya ca darśanam| virodhaṁ saha mitreṇa saṁprītiṁ...

View Article


may waters cure us

शं नो देवीरभिष्टय आपो भवन्तु पीतये।शं योरभिस्रवन्तु नः॥ऋ सं। अ। ७ अ ६ व ५śaṁ no devīrabhiṣṭaya āpo bhavantu pītaye|śaṁ yorabhisravantu naḥ||ṛ saṁ | a| 7 a 6 va 5-------------अब्देवता दीप्यमानाः...

View Article

शान्ताकरं भुजगशयनं......

शान्ताकरं भुजगशयनं......Too common, but too great and too sublime is this prayer..Even the most common statements should have some meaning..I was just pondering what would be my translation of this...

View Article


the classy leader

आत्मप्रतीतिर्दृढता विरक्तिरिति त्रयं स्वात्मनि यो दधाति।नेता स एवास्ति समस्त शिष्टगुणाश्रयन्निखिलप्रजानाम्॥महासुभाषितसङ्ग्रहे ४५९१ लुड्विक् स्टीन्बाक्ātmapratītirdṛḍhatā viraktiriti trayaṁ svātmani yo...

View Article

Kings, do not be jealous...

Kings, do not be jealous...----------------------हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदाह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम्।कल्पान्तेष्वपि न प्रयाति निधनं...

View Article

putrapraaptyashtakam

पुत्रप्राप्त्यष्ठकम् प्रह्ळादवरदम् श्रेष्ठम् राज्यलक्ष्म्या समन्वितम् पुत्रार्थम् प्रार्थये देवम् मट्टपळ्याधिपम् हरिम्॥ सुतम् देहि सुतम् देहि सुतम् देहि।१ भरद्वाज हृदयान्ते वासिनम् वासवानुजम्...

View Article
Browsing all 2382 articles
Browse latest View live