crisis is the test...
मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः।आपन्निकषपाषाणे नरो जानाति सारताम्॥सुभाषितशतके २-२०बन्दुस्त्रीभृत्यवर्गस्य बुद्धेः सत्वस्य चात्मनः।आपन्निकषपाषाने नरो जानाति...
View Articleto share happiness and grief....
तदेवास्य परं मित्रं यत्र संक्रामति द्वयम्।दृष्टे सुखं च दुःखं च प्रतैच्छायेव दर्पणे॥सुभाषितशतके॥tadevāsya paraṁ mitraṁ yatra saṁkrāmati dvayam|dṛṣṭe sukhaṁ ca duḥkhaṁ ca prataicchāyeva...
View Articlewe are distinct but we must unite
समौ चिद्धस्तौ न समं विविष्टःसंमातरा चिन्न समं दुहाते।यमयौश्चिन्न समा वीर्याणि ज्ञाती चित् सन्तौ न समं पृणोतः॥ऋग्वेदे १०-११७-९samau ciddhastau na samaṁ viviṣṭaḥsaṁmātarā cinna samaṁ duhāte|yamayauścinna...
View Articleeach one is having his distinct identity..
मुंडे मुंडे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।जातौ जातौ नवाचाराः नवा वाणि मुखे मुखे॥सुभाषिते॥muṁḍe muṁḍe matirbhinnā kuṇḍe kuṇḍe navaṁ payaḥ|jātau jātau navācārāḥ navā vāṇi mukhe...
View Articleinvestigation.. the Incometax Style..
I have had eleven years of experience in the Investigation setup of the Incometax Department, six years as an Inspector of Incometax, and later five years as a Deputy Director of Incometax...
View Articleനല്ല വാക്കു ചൊല്ലണം
നല്ല വാക്കു ചൊല്ലണം,നന്മ ചെയ്തു വാഴണം നാമ ഘോഷമെന്നുമെന്റെ നാവിലായ് വന്നീടണം,നല്ല ചിന്തയേകണം,മനസ്സു ശുദ്ധമാകണം നിത്യനായ ചിൽ പ്രകാശരൂപനെ വണങ്ങണം ..പൊൻ ചിലമ്പു കൊഞ്ചിടുന്ന പിഞ്ചു പാദമോർക്കണം, ആ പദാബ്ജം...
View ArticleHis divine touch...
if we filter through some anecdotes in the Purana or similar lore, it is quite possible that we may hit upon some poorva katha about the state of Putana at the moment she breastfed the Lord and how did...
View Articlewe are burnt out by desire, but ..
भोगा न भुक्ता वयमेव भुक्ताः तपो न तप्तं वयमेव तप्ताः।कालो न यातो वयमेव याताः तृष्णा न जीर्णा वयमेव जीर्णाः॥bhogā na bhuktā vayameva bhuktāḥ tapo na taptaṁ vayameva taptāḥ |kālo na yāto vayameva yātāḥ...
View ArticleSankatanashana Ganesha Ashtakam..
Sankatanashana Ganesha Ashtakam..॥सङ्कटनाशन गणेशाष्टकम्॥प्रणम्य शिरसा देवं गौरीपुत्रं गणेश्वरम्।भक्तावासं स्मरेन्नित्यं आयुः कामार्थसिद्धये॥प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।तृतीयं कृष्णपिङ्गाक्षं...
View ArticleWhat a way to live.. What a way to leave!
What a way to live.. What a way to leave!चीदंबरमिदं पुरं प्रथितमेव पुण्यस्थलंसुताश्च विनयोज्वलाः सुकृतयश्च काश्चित् कृताः।वयांसि मम सप्ततेरुपरि नैव भोगे स्पृहान किञ्चिदहमर्थये शिवपदं दिदृक्षे...
View Articledo not provoke
शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः।स्पर्शानुकूल इव सूर्यकान्तास्तदन्यतेजोभिभवाद् वमन्ति॥काळिदास॥śamapradhāneṣu tapodhaneṣu gūḍhaṁ hi dāhātmakamasti tejaḥ|sparśānukūla iva...
View Articlethe essence of dharma..
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥सूक्तिरत्नाकरे॥śrūyatāṁ dharmasarvasvaṁ śrutvā caivāvadhāryatām|ātmanaḥ pratikūlāni pareṣāṁ na...
View ArticleYou are the fruit.. Pazham nee appaa..
You are the fruit.. Pazham nee appaa..The Avvayar story which shows the lady saint as a mediator between the lord Murugan and his father Shiva after Murugan left his parents at Kailasam and lived alone...
View ArticleOn Omkaaram.. the Pranavam
ब्रह्मणे त्वा महस ॐ इत्यात्मानं युन्ञ्जीत ( brahmaNe twaa mahasa AUM ityaatmaanaM yun~njiita )"The self should be made one with the great Paramatma with the syllable OM," is the exhortation from...
View ArticleEvery moment is sweet..
Every moment is sweet..(Of course we have the unalienable right to make it sour)We have already ruined many such moments by poisoning them with its past guilt and future anxieties..We are likely to do...
View ArticleNasadiya Sukta
Nasadiya Sukta - Creation HymnSuktas________________________________________This hymn is from [R.V.10.129]. I have drawn heavily on the translation by Ralph T.H. Griffith for this article. It is a...
View Articleeven bad becomes good with a good man
गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे गुणा दोषायन्ते तदिदमपि नो विस्मयपदम्।महामेघः क्षारं पिबति कुरुते वारि मधुरं फणि क्षीरं वमति गरलं दुःसहतरम्सुभाषितरत्नाकरे॥guṇāyante doṣāḥ sujanavadane durjanamukhe...
View Articlethis way or that way?
Came across a book named Subhashita VirodhaabhaasaH..in this work, very valuable sayings,in Sanskrit, very often quoted, but conveying contradicting viewpoints,Such slokas are arranged almost in setsi...
View Articlethe cycles of mirth and woe...
the cycles of mirth and woe... कं न स्पृशन्ति पुरुषं व्यसनानि कालेको वा निरन्तरसुखी य इहास्ति लोके।दुःखं सुखं च परिणामवशादुपैतिनक्षत्रचक्रमिव खे परिवर्तमानम्॥महासुभाषितसङ्ग्रहे ८२७०kaṁ na spṛśanti...
View Articlevirtue is tested
गुणवन्तः क्लिश्यन्ते प्रायेण निर्गुणाः सुखिनः।बन्धनमायानित् शुकाः यदेष्टसञ्चारिणो काकाः॥सुभाषितं॥guṇavantaḥ kliśyante prāyeṇa nirguṇāḥ sukhinaḥ|bandhanamāyānit sukāḥ yadeṣṭasañcāriṇo...
View Article