The five urns made of mud are placed on a clean elevated ground.. in the appropriate place in the place of worship.. The middle pot is to house Brahma, the Eastern one to house Indra, the Southern one Yama, the western one Varuna and the Northern one the Soma or moon.
मध्ये
ॐ भूः ब्रह्माणं आवाहयामि। ॐ भुवाः प्रजापतिं आवाहयामि। ॐ सुवः हिरण्यगर्भं आवाहयामि। ॐ भूर्भुवस्सुवः चतुर्मुख आवाहयामि। ब्रह्मणे इदं आसनं॥
madhye
om bhūḥ brahmāṇaṁāvāhayāmi| om bhuvāḥ prajāpatiṁāvāhayāmi| om suvaḥ hiraṇyagarbhaṁāvāhayāmi| om bhūrbhuvassuvaḥ caturmughaṁāvāhayāmi| brahmaṇe idaṁāsanaṁ||
In the middle pot.. Brahma is invoked..
He is invoked using the Bhoo vyahriti and the name Brahma ,
the Bhuva Vyahriti and the name Prajapati,
प्राच्याम्
ॐ भूः इन्द्रं आवाहयामि। ॐ भुवः वज्रिणं आवाह्यामि। ॐ सुवः शतक्रतुं आवाहयामि। ॐ भूर्भुवस्सुवः शचीपतिं आवाहयामि। इन्द्राय इदं आसनं॥
prācyām
om bhūḥ indraṁāvāhayāmi| om bhuvaḥ vajriṇaṁāvāhyāmi| om suvaḥśatakratuṁāvāhayāmi| om bhūrbhuvassuvaḥśacīpatiṁāvāhayāmi| indrāya idaṁāsanaṁ||
In the pot placed towards east of middle .. Indra is invoked..
He is invoked using the Bhoo vyahriti and the name Indra ,
the Bhuva Vyahriti and the name Vajrin, the one who wields the weapon or Vajra or thunderbolt
the Suva Vyahrita and the name Shataratu.. the one who has performed hundred (Ashvamedha ) Sacrifices
and with all the three Vyahrits.. and the name Shachipathi, the husband of Shachi the Indrani.. He is offered respected seat in the pot.
दक्षिणे
ॐ भूः यमं आवाहयामि। ॐ भुवः वैवस्वतं आवाह्यामि। ॐ सुवः पितृपतिं आवाहयामि। ॐ भूर्भुवस्सुवः धर्मराजं आवाहयामि। यमाय इदं आसनं॥
dakṣiṇe
om bhūḥ yamaṁāvāhayāmi| om bhuvaḥ vaivasvataṁāvāhyāmi| om suvaḥ pitṛpatiṁāvāhayāmi| om bhūrbhuvassuvaḥ dharmarājaṁāvāhayāmi| yamāya idaṁāsanaṁ||
In the pot placed towards South of middle .. Yama is invoked..
He is invoked using the Bhoo vyahriti and the name Yama,
the Bhuva Vyahriti and the name Vaivasvatha.. the son of the Sun god
the Suva Vyahriti and the name Pitrupathi the Lord of the world of manes
and with all the three Vyahrits.. and the name Dharmaraja .
He is offered respected seat in the pot.
प्रदीच्याम्॥
ॐ भूः वरुणं आवाहयामि। ॐ भुवः प्राचेतसं आवाह्यामि। ॐ सुवः सुरूपिणं आवाहयामि। ॐ भूर्भुवस्सुवः अपांपतिं आवाहयामि। वरुणाय इदं आसनं॥
prdīcyām||
om bhūḥ varuṇaṁāvāhayāmi| om bhuvaḥ prācetasaṁāvāhyāmi| om suvaḥ surūpiṇaṁāvāhayāmi| om bhūrbhuvassuvaḥ apāṁpatiṁāvāhayāmi| varuṇāya idaṁāsanaṁ||
In the pot placed towards West of middle .. Varuna is invoked..
He is invoked using the Bhoo vyahriti and the name Varuna , ,
the Bhuva Vyahriti and the name Praachetas
the Suva Vyahriti and the name Suroopi the one with attractive form
and with all the three Vyahrits.. and the name Apaam Pathi or the lord of waters.
.He is offered respected seat in the pot.
उदीच्याम्॥
ॐ भूः सोमं आवाहयामि। ॐ भुवः इन्दुं आवाह्यामि। ॐ सुवः निशाकरं आवाहयामि। ॐ भूर्भुवस्सुवः ओषधीशं आवाहयामि। सोमाय इदं आसनं॥
udīcyām||
om bhūḥ somaṁāvāhayāmi| om bhuvaḥ induṁāvāhyāmi| om suvaḥ niśākaraṁāvāhayāmi| om bhūrbhuvassuvaḥ oṣadhīśaṁāvāhayāmi| somāya idaṁāsanaṁ||
In the pot placed towards West of middle ..Soma is invoked..
He is invoked using the Bhoo vyahriti and the name Soma
the Bhuva Vyahriti and the name Indu
the Suva Vyahriti and the name Nishaakara
and with all the three Vyahrits.. and the name Aushadeesha or the lord of herbs
.He is offered respected seat in the pot.
ब्रह्मादिभ्यो नमः अर्घ्यं पाद्यं आचमनं स्नानं समस्तोपचारान् समर्पयामि
brahmādibhyo namaḥ arghyaṁ pādyaṁācamanaṁ snānaṁ samastopacārān samarpayāmi
The five deities Brahma, Indra, Yama, Varuna and Soma are offered arghyam, Padyam, Achamanam Snanam and all other honours..
दिशां पतीं नमस्यामि सर्वकाम फलप्रदान् कुर्वन्तु सफलं कर्म सततं शुभं॥
diśāṁ patīṁ namasyāmi sarvakāma phalapradān kurvantu saphalaṁ karma satataṁśubhaṁ||
Of course many more vedic mantras can be chanted here..
या जाता ओषधयो देवेभ्यः त्रियुगम् पुरा
मन्धामि बभ्रुणा महाग्ं शतान् धामानि सप्त च॥
याः फलिनीर् या अफला अपुष्पा यास्च पुष्पाणीः।
बृहस्पति प्रसूता स्ता नो मुञ्चत्वग्म् हसः॥
ओषदयः सम् वदन्ते सोमेन सह राज्ञा।
यस्मै करोति ब्राह्माणस्तग्म् राजन् पारयामसि॥
yā jātā oṣadhayo devebhyaḥ triyugam purā
mandhāmi babhruṇā mahāgṁśatān dhāmaani sapta ca||
yāḥ phalinīr yā aphalā apuṣpā yāsca puṣpāṇīh|
bhṛhaspati prasūtā stā no muñcatvagm hasaḥ||
oṣadayaḥ sam vadante somena saha rājñā|
May those herbal plants which have taken birth from the Divine Preceptor and Deity Brihaspati, who would yield fruits, who have not given fruits, who have yielded flowers and who have not yielded flowers too ..may all of them release us from all our sins and misfortunes.
The herbs are in the company of King Soma the moon, and all are declaring in unison..
ॐ ब्रह्मणे नमः अयं बीजावापः॥
ॐ इन्द्राय नमः अयं बीजावापः॥
ॐ यमाय नमः अयं बीजावापः॥
ॐ वरुणाय नमः अयं बीजावापः॥
ॐ सोमाय नमः अयं बीजावापः॥
om brahmaṇe namaḥ ayaṁ bījāvāpaḥ||
om indrāya namaḥ ayaṁ bījāvāpaḥ||
om yamāya namaḥ ayaṁ bījāvāpaḥ||
om varuṇāya namaḥ ayaṁ bījāvāpaḥ||
Pranams to Indra.. I am spreading the seeds for you