ईशः केन कठ प्रश्न मुण्ड माण्डूक्य तित्तिरिः।
ऐतेरेयं च छन्दोग्यं बृहदारण्यकं दश॥
īśaḥ kena kaṭha praśna muṇḍa māṇḍūkya tittiriḥ|
aitereyaṁ ca chandogyaṁ bṛhadāraṇyakaṁ daśa||
ഈശഃ കേന കഠ പ്രശ്ന മുണ്ഡ മാണ്ഡൂക്യ തിത്തിരിഃ।
ഐതേരേയം ച ഛന്ദോഗ്യം ബൃഹദാരണ്യകം ദശ॥
The ten Upanishads, mentioned by Shankara the Bhashyakara of Prasthaanatrayam , and commented upon by him are
Isha or Ishavasya
Kena
Katha
Prashna
Munda
Mandukya
Taittireeya
Aitareya
Chandogya
and
Brihadaranyaka